स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २८

From HinduismPedia
Jump to navigation Jump to search

Template:स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः


॥नारद उवाच॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम्॥ २८.१ ॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता॥ २८.२ ॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम्॥ २८.३ ॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २८.४ ॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २८.५ ॥

त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २८.६ ॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते॥
विभूषणादि सन्यस्य वृक्षवल्कलधारिणी॥ २८.७ ॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता॥ २८.८ ॥

यथा न काचित्प्रविशेद्योषिदत्र हरांतिके॥
दृष्ट्वा परां स्त्रियं चात्र वदेथा मम पुत्रक॥ २८.९ ॥

शीघ्रमेव करिष्यामि ततो युक्तमनंतरम्॥
एवमस्त्विति तां देवीं वीरकः प्राह सांप्रतम्॥ २८.१० ॥

मातुराज्ञा सुतो ह्लाद प्लावितांगो गतज्वरः॥
जगाम त्र्यक्षं संद्रष्टुं प्रणिपत्य च मातरम्॥ २८.११ ॥

गजवक्त्रं ततः प्राह प्रणम्य समवस्थितम्॥
साश्रुकंठं प्रयाचंतं नय मामपि पार्वति॥ २८.१२ ॥

गजवक्त्रं हि त्वां बाल मामिवोपहसिष्यति॥
तदागच्छ मया सार्धं या गतिर्मे तवापि सा॥ २८.१३ ॥

पराभवाद्धि धूर्तानां मरणं साधु पुत्रक॥
एवमुक्त्वा समादाय हिमाद्रिं प्रति सा ययौ॥ २८.१४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वत्यस्तपोर्थं गमनवर्णनंनामाष्टाविंशोऽध्यायः॥ २८ ॥ छ ॥

वर्गः:कौमारिकाखण्डः

Page is sourced from

sa.wikisource.org स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २८