स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १२

From HinduismPedia
Jump to navigation Jump to search

Template:स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः

॥ नारद उवाच॥
अथ ते ददृशुः पार्थ संयमस्थं महामुनिम्॥
कूर्माख्यानंनामैकादशोऽध्यायः॥ १२.१ ॥

जटास्त्रिषवणस्नानकपिलाः शिरसा तदा॥
धारयन्तं लोमशाख्यमाज्यसिक्तमिवानलम्॥ १२.२ ॥

सव्यहस्ते तृणौघं च च्छायार्थे विप्रसत्तमम्॥
दक्षिणे चाक्षमालां च बिभ्रतं मैत्रमार्गगम्॥ १२.३ ॥

अहिंसयन्दुरुक्ताद्यैः प्राणिनो भूमिचारिणः॥
यः सिद्धिमेति जप्येन स मैत्रो मुनिरुच्यते॥ १२.४ ॥

बकभूपद्विजोलूकगृध्रकूर्मा विलोक्य च॥
नेमुः कलापग्रामे तं चिरंतनतपोनिधिम्॥ १२.५ ॥

स्वागतासनसत्कारेणामुना तेऽति सत्कृताः॥
यथोचितं प्रतीतास्तमाहुः कार्यं हृदि स्थितम्॥ १२.६ ॥

॥कूर्म उवाच॥
इन्द्रद्युम्नोऽयमवनीपतिः सत्रिजनाग्रणीः॥
कीर्तिलोपान्निरस्तोऽयं वेधसा नाकपृष्ठतः॥ १२.७ ॥

मार्कंडेयादिभिः प्राप्य कीर्त्युद्धारंच सत्तम॥
नायं कामयते स्वर्गं पुनःपातादिभीषणम्॥ १२.८ ॥

भवतानुगृहीतोऽयमिहेच्छति महोदयम्॥
प्रणोद्यस्तदयं भूपः शिष्यस्ते भगवन्मया॥
त्वत्सकाशमिहानीतो ब्रूहि साध्वस्य वांछितम्॥ १२.९ ॥

परोपकरणं नाम साधूनां व्रतमाहितम्॥
विशेषतः प्रणोद्यानां शिष्यवृत्तिमुपेयुषाम्॥ १२.१० ॥

अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम्॥
विद्वेषं मरणं चापि कुरुतेऽन्यतरस्य च॥ १२.११ ॥

अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति॥
तदेवेति भवानेवं धर्मं वेत्ति कुतो वयम्॥ १२.१२ ॥

॥लोमश उवाच॥
कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः॥
धर्मशास्त्रोपनतं तत्स्मारिताः स्म पुरातनम्॥ १२.१३ ॥

ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम्॥
कस्ते किमब्रवीच्छेषं वक्ष्याम्यहं न संशयः॥ १२.१४ ॥

॥इन्द्रद्युम्न उवाच॥
भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम्॥
ग्रीष्मकालेऽपि मध्यस्थै रवौ किं न तवाश्रमः॥ १२.१५ ॥

कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः॥ १२.१६ ॥

॥लोमश उवाच॥
मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति॥
कस्यार्थे क्रियते गेहमनित्यभवमध्यगैः॥ १२.१७ ॥

यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम्॥
तस्यैतदुचितं वक्तुमिदं मे श्वो भविष्यति॥ १२.१८ ॥

इदं युगसहस्रेषु भविष्यमभविद्दिनम्॥
तदप्यद्यत्वमापन्नं का कथामरणावधेः॥ १२.१९ ॥

कारणानुगतं कार्यमिदं शुक्रादभूद्वपुः॥
कथं विशुद्धिमायाति क्षालितांगारवद्वद॥ १२.२० ॥

तदस्यापि कृते पापं शत्रुषड्वर्गनिर्जिताः॥
कथंकारं न लज्जन्ते कुर्वाणा नृपसत्तम॥ १२.२१ ॥

तद्ब्रह्मण इहोत्पन्नः सिकताद्वयसम्भवः॥
निगमोक्तं पठञ्छृण्वन्निदं जीविष्यते कथम्॥ १२.२२ ॥

तथापि वैष्णवी माया मोहयत्यविवेकिनम्॥
हृदयस्थं न जानंति ह्यपि मृत्यु शतायुषः॥ १२.२३ ॥

दन्ताश्चलाश्चला लक्ष्मीर्यौवनं जीवितं नृप॥
चलाचलमतीवेदं दानमेवं गृहं नृणाम्॥ १२.२४ ॥

इति विज्ञाय संसारसारं च चलाचलम्॥
कस्यार्थे क्रियते राजन्कुटजादि परिग्रहः॥ १२.२५ ॥

॥इन्द्रद्युम्न उवाच॥
चिरायुर्भगवानेव श्रूयते भुवनत्रये॥
तदर्थमहमायातस्तत्किमेवं वचस्तव॥ १२.२६ ॥

॥लोमश उवाच॥
प्रतिकल्पं मच्छरीरादेकरोमपरिक्षयः॥
जायते सर्वनाशे च मम भावि प्रमापणम्॥ १२.२७ ॥

पश्य जानुप्रदेशं मे द्व्यंगुलं रोमवर्जितम्॥
जातं वपुस्तद्बिभेमि मर्तव्ये सति किं गृहैः॥ १२.२८ ॥

॥नारद उवाच॥
इत्थं निशम्य तद्वाक्यं स प्रहस्यातिविस्मितः॥
भूपालस्तस्य पप्रच्छ कारणं तादृशायुषः॥ १२.२९ ॥

॥इन्द्रद्युम्न उवाच॥
पृच्छामि त्वामहं ब्रह्मन्यदायुरिदमीदृशम्॥
तव दीर्घं प्रभावोऽसौ दानस्य तपसोऽथवा॥ १२.३० ॥

॥लोमश उवाच॥
श्रृणु भूप प्रवक्ष्यामि पूर्वजन्मसमुद्भवाम्॥
शिवधर्मयुतां पुण्यां कथां पापप्रणाशनीम्॥ १२.३१ ॥

अहमासं पुरा शूद्रो दरिद्रोऽतीवभूतले॥
भ्रमामि वसुधापृष्ठे ह्यशनपीडितो भृशम्॥ १२.३२ ॥

ततो मया महल्लिंगं जालिमध्यगतं तदा॥
मध्याह्नेऽस्य जलाधारो दृष्टश्चैवा विदूरतः॥ १२.३३ ॥

ततः प्रविश्य तद्वारि पीत्वा स्नात्वा च शांभवम्॥
तल्लिंगं स्नापितं पूजा विहिता कमलैः शुभैः॥ १२.३४ ॥

अथ क्षुत्क्षामकंठोऽहं श्रीकंठं तं नमस्य च॥
पुनः प्रचलितो मार्गे प्रमीतो नृपसत्तम॥ १२.३५ ॥

ततोऽहं ब्राह्मणगृहे जातो जातिस्मरः सुतः॥
स्नापनाच्छिवलिंगस्य सकृत्कमलपूजनात्॥ १२.३६ ॥

स्मरन्विलसितं मिथ्या सत्याभासमिदं जगत्॥
अविद्यामयमित्येवं ज्ञात्वा मूकत्वमास्थितः॥ १२.३७ ॥

तेन विप्रेण वार्धक्ये समाराध्य महेश्वरम्॥
प्राप्तोऽहमिति मे नाम ईशान इति कल्पितम्॥ १२.३८ ॥

ततः स विप्रो वात्सल्यादगदान्सुबहून्मम॥
चकार व्यपनेष्यामि मूकत्वमिति निश्चयः॥ १२.३९ ॥

मंत्रवादान्बहून्वैद्यानुपायानपरानपि॥
पित्रोस्तथा महामायासंबद्धमनसोस्तथा॥ १२.४० ॥

निरीक्ष्य मूढतां हास्यमासीन्मनसि मे तदा॥
तथा यौवनमासाद्य निशि हित्वा निजं गृहम्॥ १२.४१ ॥

संपूज्य कमलैः शंभुं ततः शयनमभ्यगाम्॥
ततः प्रमीते पितरि मूढइत्यहमुज्झितः॥ १२.४२ ॥

संबंधिभिः प्रतीतोऽथ फलाहारमवस्थितः॥
प्रतीतः पूजयामीशमब्जैर्बहुविधैस्तथा॥ १२.४३ ॥

अथ वर्षशतस्यांते वरदः शशिशेखरः॥
प्रत्यक्षो याचितो देहि जरामरणसंक्षयम्॥ १२.४४ ॥

॥ईश्वर उवाच॥
अजरामरता नास्ति नामरूपभृतोयतः॥
ममापि देहपातः स्यादवधिं कुरु जीविते॥ १२.४५ ॥

इति शंभोर्वचः श्रुत्वा मया वृतिमिदं तदा॥
कल्पांते रोमपातोऽस्तु मरणं सर्वसंक्षये॥ १२.४६ ॥

ततस्तव गणो भूयामिति मेऽभीप्सितो वरः॥
तथेत्युक्त्वा स भगवान्हरश्चादर्शनं गतः॥ १२.४७ ॥

अहं तपसिनिष्ठश्च ततः प्रभृति चाभवम्॥
ब्रह्महत्यादिभिः पापैर्मुच्यते शिवपूजनात्॥ १२.४८ ॥

ब्रध्नाब्जैरितरैर्वपि कमलैर्नात्र संशयः॥
एवं कुरु महाराज त्वमप्याप्स्यसि वांछितम्॥ १२.४९ ॥
हरभक्तस्य लोकस्य त्रिलोक्यां नास्ति दुर्लभम्॥
बहिःप्रवृत्तिं सगृह्य ज्ञानकर्मेन्द्रियादि च॥ १२.५० ॥

लयः सदाशिवे नित्यमतर्यो गोऽयमुच्यते॥
दुष्करत्वाद्वहिर्योगं शिव एव स्वयं जगौ॥ १२.५१ ॥

पंचभिश्चार्चनं भूतैर्विशिष्टफलदं ध्रुवम्॥
क्लेशकर्मविपाकाद्यैराशयैश्चाप्य संयुतम्॥ १२.५२ ॥

ईशानमाराध्य जपन्प्रणवं मुक्तिपाप्नुयात्॥
सर्वपापक्षये जाते शिवे भवति भावना॥ १२.५३ ॥

पापोपहतबुद्धीनां शिवे वार्तापि दुर्लभा॥
दुर्लभं भारते जन्म दुर्लभं शिवपूजनम्॥ १२.५४ ॥

दुर्लभं जाह्नवीस्नानं शिवे भक्तिः सुदुर्लभा॥
दुर्लभं ब्राह्मणे दानं दुर्लभं वह्निपूजनम्॥ १२.५५ ॥

अल्पपुण्यैश्च दुष्प्रापं पुरुषोत्तमपूजनम्॥ १२.५६ ॥

लक्षेण धनुषां योगस्तदर्धेन हुताशनः॥
पात्रं शतसहस्रेण रेवा रुद्रश्च षष्टिभिः॥ १२.५७ ॥

इति दमुक्तमखिलं मया तव महीपते॥
यथायुरभवद्दीर्घं समाराध्य महेश्वरम्॥ १२.५८ ॥

न दुर्लभं न दुष्प्रापं न चासाध्यं महात्मनाम्॥
शिवभक्तिकृतां पुंसां त्रिलोक्यामिति निश्चितम्॥ १२.५९ ॥

नंदीश्वरस्य तेनैव वपुषा शिवपूजनात्॥
सिद्धिमालोक्य को राजञ्छंकरं न नमस्यति॥ १२.६० ॥

श्वेतस्य च महीपस्य श्रीकंठं च नमस्यतः॥
कालोपि प्रलयं यातः कस्तमीशं न पूजयेत्॥ १२.६१ ॥ (१६)
यदिच्छया विश्वमिदं जायते व्यवतिष्ठते॥
तथा संलीयते चांते कस्तं न शरणं व्रजेत्॥ १२.६२ ॥

एतद्रहस्यमिदमेव नृणां प्रधानं कर्तव्यमत्र शिवपूजनमेव भूप॥
यस्यांतरायपदवीमुपयांति लोकाः सद्योः नरः शिवनतः शिवमेव सत्यम्॥ १२.६३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे लोमशवृत्तान्ते शिवपूजनमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः॥ १२ ॥ छ ॥

वर्गः:कौमारिकाखण्डः

Page is sourced from

sa.wikisource.org स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १२