रामायणम्/सुन्दरकाण्डम्/सर्गः ५३
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः । देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।। सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।। कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।। ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् । समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।। आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।। तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।। वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।। 5.53.6।। संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः । तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।। लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् । रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।। लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः । सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।। स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः । निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।। कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः । छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।। यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् । बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।। सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।। लङ्का चारयितव्या वै पुनरेव भवेदिति । रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।। अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।। 5.53.15।। कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च । पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।। ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् । परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।। शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः । राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।। अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः । हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।। अथापश्यद्विमानानि विचित्राणि महाकपिः । संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।। वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च । तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् । गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।। चत्वरेषु चतुष्केषु राजमार्गे तथैव च । घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।। स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् । तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।। दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः । राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।। यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः । लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।। श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् । वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।। मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः । उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।। यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः । यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।। यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः । यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।। यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।। यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः । अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।। ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः । जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।। हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः । ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।। दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।। 5.53.34।। प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः । दृश्यते च महाज्वालः करोति न च मे रुजम् । शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।। अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया । रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।। यदि तावत् समुद्रस्य मैनाकस्य च धीमतः । रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।। सीतायाश्चानृशंस्येन तेजसा राघवस्य च । पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।। भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।। 5.53.39।। उत्पपाताथ वेगेन ननाद च महाकपिः । पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।। विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।। 5.53.40।। स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् । ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।। विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः । वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।। स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।। स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। 5.53.44।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ।। 5.53।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ५३