रामायणम्/सुन्दरकाण्डम्/सर्गः ५३

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।	
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।।	
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।	
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।।	
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।	
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।।	
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।	
समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।।	
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।	
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।।	
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।।	
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।। 5.53.6।।	
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।	
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।	
तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।।	
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।	
रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।।	
लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।	
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।।	
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।	
निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।।	
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।	
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।।	
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।	
बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।।	
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।	
किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।।	
लङ्का चारयितव्या वै पुनरेव भवेदिति ।	
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।।	
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।। 5.53.15।।	
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।	
पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।।	
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।	
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।।	
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।	
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।।	
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।	
हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।।	
अथापश्यद्विमानानि विचित्राणि महाकपिः ।	
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।।	
वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।	
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।	
गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।।	
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।	
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।।	
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।	
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।।	
दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।	
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।।	
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।	
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।।	
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।	
वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।।	
मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।	
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।।	
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।	
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।।	
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।	
यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।।	
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।	
स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।।	
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।	
अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।।	
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।	
जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।।	
हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।	
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।।	
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।। 5.53.34।।	
प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।	
दृश्यते च महाज्वालः करोति न च मे रुजम् ।	
शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।।	
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।	
रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।।	
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।	
रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।।	
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।	
पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।।	
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।। 5.53.39।।	
उत्पपाताथ वेगेन ननाद च महाकपिः ।	
पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।।	
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।। 5.53.40।।	
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।	
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।।	
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।	
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।।	
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।	
रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।।	
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।	
प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। 5.53.44।।	
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ।। 5.53।।	
</poem>

Page is sourced from

sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ५३