रामायणम्/सुन्दरकाण्डम्/सर्गः ५१
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः । वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। ५.५१.१।। अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। ५.५१.२।। भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।। ५.५१.३।। राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। ५.५१.४।। ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः । पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। ५.५१.५।। लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। ५.५१.६।। तस्य भार्या वने नष्टा सीता पतिमनुव्रता । वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। ५.५१.७।। स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः । ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।। ५.५१.८।। तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। ५.५१.९।। ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। ५.५१.१०।। त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः । रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।। ५.५१.११।। स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः । हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।। ५.५१.१२।। तां हरीणां सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।। ५.५१.१३।। वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः । असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।। ५.५१.१४।। अहं तु हनुमान्नाम मारुतस्यौरसः सुतः । सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।। ५.५१.१५।। समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः । भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।। ५.५१.१६।। तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः । परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।। ५.५१.१७।। न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। ५.५१.१८।। कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।। ५.५१.१९।। न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन । राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।। ५.५१.२०।। तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।। ५.५१.२१।। दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।। ५.५१.२२।। लक्षितेयं मया सीता तथा शोकपायणा । गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।। ५.५१.२३।। नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।। ५.५१.२४।। तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः । न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।।। ५.५१.२५।। अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।। ५.५१.२६।। सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः । न दानवो न गन्धर्वो न यक्षो न च पन्नगः । तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।। ५.५१.२७।। न तु धर्मोपसंहारमधर्मफलसंहितम् । तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।। ५.५१.२८।। प्राप्तं धर्मफलं तावद्भवता नात्र संशयः । फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।। ५.५१.२९।। जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा । रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।। ५.५१.३०।। कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् । लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।। ५.५१.३१।। रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ । उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।। ५.५१.३२।। अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः । न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।। ५.५१.३३।। यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे । कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।। ५.५१.३४।। तदलं कालपाशेन सीताविग्रहरूपिणा । स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।। ५.५१.३५।। सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् । दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।। ५.५१.३६।। स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातऽन् सुतान् हितान् । भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।। ५.५१.३७।। सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम । रामदासस्य दृतस्य वानरस्य विशेषतः ।। ५.५१.३८।। सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् । पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।। ५.५१.३९।। देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च । विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।। ५.५१.४०।। सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।। ५.५१.४१।। सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः । यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ।। ५.५१.४२।। सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् । रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।। ५.५१.४३।। देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः । रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। ५.५१.४४।। ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।। ५.५१.४५।। स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः । दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ।। ५.५१.४६।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः ।। ५.५१।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ५१