रामायणम्/सुन्दरकाण्डम्/सर्गः ४३
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ततः स किङ्करान् हत्वा हनुमान् स्थानमास्थितः ।। ५.४३.१।। वनं भग्नं मया चैत्यप्रसादो न विनाशितः । तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् । इति ऽञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। ५.४३.२।। चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ।। ५.४३.३।। आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः । बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ।। ५.४३.४।। संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् । हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ।। ५.४३.५।। स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४३.६।। तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ।। ५.४३.७।। अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४३.८।। दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४३.९।। न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४३.१०।। अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४३.११।। एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः । ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ।।। ५.४३.१२।। तेन शब्देन महता चैत्यपालाः शतं ययुः । गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् । विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ।। ५.४३.१३।। ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः । आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ।। ५.४३.१४।। आवर्त इव गङ्गायास्तोयस्य विपुलो महान् । परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ।। ५.४३.१५।। ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ।। ५.४३.१६।। प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः । ततस्तं भ्रामयामास शताधारं महाबलः ।। ५.४३.१७।। तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ।। ५.४३.१८।।टयित्वा वेगेन हनुमान् पवनात्मजः । दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः । स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। ५.४३.१९।। मादृशानां सहस्राणि विसृष्टानि महात्मनाम् । बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।। ५.४३.२०।। अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.४३.२१।। दशनागबलाः केचित् केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ५.४३.२२।। सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः । अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ५.४३.२३।। ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः । शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।। ५.४३.२४।। नेयमस्ति पुरी लङ्का न यूयं न च रावणः । यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।। ५.४३.२५।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ।। ५.४३।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ४३