रामायणम्/सुन्दरकाण्डम्/सर्गः ३९
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। ५.३९.१।। मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति । वीरो जनन्या मम च राज्ञो दशरथस्य च ।। ५.३९.२।। स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम । अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ५.३९.३।। त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम । हनुमन् यत्नमास्थाय दुःखक्षयकरो भव । तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। ५.३९.४।। स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः । शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। ५.३९.५।। ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् । बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। ५.३९.६।। कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।। ५.३९.७।। सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् । ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। ५.३९.८।। यथा स च महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.३९.९।। जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् । तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। ५.३९.१०।। नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः । वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ५.३९.११।। मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। ५.३९.१२।। सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। ५.३९.१३।। क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। ५.३९.१४।। नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा । यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। ५.३९.१५।। अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् । सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। ५.३९.१६।। स हि सागरपर्यन्तां महीं शासितुमीहते । त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। ५.३९.१७।। तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् । जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। ५.३९.१८।। ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। ५.३९.१९।। यदि वा मन्यसे वीर वसैकाहमरिन्दम । कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.३९.२०।। मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर । अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। ५.३९.२१।। गते हि हरिशार्दूल पुनरागमनाय तु । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.३९.२२।। तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५.३९.२३।। अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.३९.२४।। कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.३९.२५।। त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.३९.२६।। तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। ५.३९.२७।। काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। ५.३९.२८।। बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे । विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। ५.३९.२९।। शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः । मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.३९.३०।। तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहवशूरस्य तथा त्वमुपपादय ।। ५.३९.३१।। तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् । निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। ५.३९.३२।। देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.३९.३३।। स वानरसहस्राणां कोटीभिरभिसंवृतः । क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ५.३९.३४।। तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः । मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। ५.३९.३५।। येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.३९.३६।। असकृत् तैर्महोत्साहैः ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.३९.३७।। मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.३९.३८।। अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.३९.३९।। तदलं परितापेन देवि शोको व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। ५.३९.४०।। मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ५.३९.४१।। तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ । आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। ५.३९.४२।। सगणं रावणं हत्वा राघवो रघुनन्दनः । त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। ५.३९.४३।। तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी । नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। ५.३९.४४।। निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे । त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। ५.३९.४५।। क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि । रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। ५.३९.४६।। एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः । गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। ५.३९.४७।। तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्* ।। ५.३९.४८।। नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् । वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। ५.३९.४९।। शैलाम्बुदनिकाशानां लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। ५.३९.५०।। स तु मर्मणि घोरेण ताडितो मन्मथेषुणा । न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३९.५१।। मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् । शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। ५.३९.५२।। रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः । अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। ५.३९.५३।। नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे । न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।। ५.३९.५४।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंश सर्गः ।। ५.३९।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३९