रामायणम्/सुन्दरकाण्डम्/सर्गः ३७
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। ५.३७.१।। अमृतं विषसंसृष्टं त्वया वानरभाषितम् । यच्च नान्यमना रामो यच्च शोकपरायणः ।। ५.३७.२।। ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। ५.३७.३।। विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम । सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। ५.३७.४।। शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति । प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। ५.३७.५।। राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् । लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।। ५.३७.६।। स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते । अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। ५.३७.७।। वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयो यः कृतो मम ।। ५.३७.८।। विभीषणेन च भ्रात्रा मम निर्यातनं प्रति । अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। ५.३७.९।। मम प्रतिप्रदानं हि रावणस्य न रोचते । रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। ५.३७.१०।। ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे । तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। ५.३७.११।। असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः । अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। ५.३७.१२।। उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता । विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। ५.३७.१३।। चतुर्दश सहस्राणि राक्षसानां जघान यः । जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। ५.३७.१४।। न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः । अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। ५.३७.१५।। शरजालांशुमाञ्छूरः कपे रामदिवाकरः । शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। ५.३७.१६।। इति संजल्पमानां तां रामार्थे शोककर्शिताम् । अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। ५.३७.१७।। कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३७.१८।। अथवा मोचयिष्यामि त्वामद्यैव वरानने । अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। ५.३७.१९।। त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् । शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। ५.३७.२०।। द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् । व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। ५.३७.२२।। त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् । पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। ५.३७.२३।। पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने । योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। ५.३७.२४।। कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा । मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। ५.३७.२५।। न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने । अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। ५.३७.२६।। यथैवाहमिह प्राप्तस्तथैवाहमसंशयः । यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। ५.३७.२७।। मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् । हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३७.२८।। हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि । तदेव खलु ते मन्ये कपित्वं हरियूथप ।। ५.३७.२९।। कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि । सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। ५.३७.३०।। सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः । चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। ५.३७.३१।। न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा । तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। ५.३७.३२।। इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः । दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। ५.३७.३३।। स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः । ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। ५.३७.३४।। मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः । अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। ५.३७.३५।। हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः । वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। ५.३७.३६।। सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् । लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। ५.३७.३७।। तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया । विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। ५.३७.३८।। तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा । पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। ५.३७.३९।। तव सत्त्वं बलं चैव विजानामि महाकपे । वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। ५.३७.४०।। प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति । उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। ५.३७.४१।। जानामि गमने शक्तिं नयने चापि ते मम । अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। ५.३७.४२।। अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ । वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। ५.३७.४३।। अहमाकाशमापन्ना ह्युपर्युपरि सागरम् । प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। ५.३७.४४।। पतिता सागरे चाहं तिमिनक्रझषाकुले । भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। ५.३७.४५।। न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन । कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। ५.३७.४६।। ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः । अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। ५.३७.४७।। तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः । भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। ५.३७.४८।। सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः । कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। ५.३७.४९।। युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः । प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। ५.३७.५०।। अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। ५.३७.५१।। अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते । पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। ५.३७.५२।। मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा । अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। ५.३७.५३।। अहं वापि विपद्येयं रक्षोभिरभितर्जिता । त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। ५.३७.५४।। कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् । राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। ५.३७.५५।। अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् । यत्र ते नाभिजानीयुर्हरयो नापि राघवौ । आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। ५.३७.५६।। त्वया हि सह रामस्य महानागमने गुणः ।।। ५.३७.५७।। मयि जीवितमायत्तं राघवस्य महात्मनः । भ्रातऽणां च महाबाहो तव राजकुलस्य च ।। ५.३७.५८।।। तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ । सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। ५.३७.५९।। भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर । न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। ५.३७.६०।। यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता । अनीशा किं करिष्यामि विनाथा विवशा सती ।। ५.३७.६१।। यदि रामो दशग्रीवमिह हत्वा सबान्धवम् । मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। ५.३७.६२।। श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः । न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। ५.३७.६३।। समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् । सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। ५.३७.६४।। सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् । सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। ५.३७.६५।। स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय । चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। ५.३७.६६।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३७