रामायणम्/सुन्दरकाण्डम्/सर्गः ३६
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
भूय एव महातेजा हनुमान् मारुतात्मजः । अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। ५.३६.१।। वानरो ऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। ५.३६.२।। प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। ५.३६.३।। गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। ५.३६.४।। चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३६.५।। ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता । परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ५.३६.६।। विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ५.३६.७।। शतयोजनविस्तीर्णः सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ५.३६.८।। नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। ५.३६.९।। अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। ५.३६.१०।। प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। ५.३६.११।। दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। ५.३६.१२।। कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। ५.३६.१३।। अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे । ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। ५.३६.१४।। कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते । उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। ५.३६.१५।। कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। ५.३६.१६।। द्विविधं त्रिविधोपायमुपायमपि सेवते । विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। ५.३६.१७।। कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। ५.३६.१८।। कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः । कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। ५.३६.१९।। कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः । कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। ५.३६.२०।। सुखानामुचितो नित्यमसुखानामनूचितः । दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। ५.३६.२१।। कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च । अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। ५.३६.२२।। मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः । कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। ५.३६.२३।। कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः । ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। ५.३६.२४।। वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति । मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। ५.३६.२५।। कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः । अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। ५.३६.२६।। रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे । द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। ५.३६.२७।। कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि । मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। ५.३६.२८।। धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् । नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। ५.३६.२९।। न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा । तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। ५.३६.३०।। इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा । श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। ५.३६.३१।। सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। ५.३६.३२।। न त्वामिहस्थां जानीते रामः कमललोचने । तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। ५.३६.३३।। श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३६.३४।। विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् । करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ५.३६.३५।। तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ।। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ५.३६.३६।। तवादर्शनजेनार्ये शोकेन स परिप्लुतः । न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३६.३७।। मलयेन च विन्ध्येन मेरुणा मन्दरेण च । दर्दुरेण च ते देवि शपे मूलफलेन च ।। ५.३६.३८।। यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ५.३६.३९।। क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। ५.३६.४०।। न मांसं राघवो भुङ्क्ते न चापि मधु सेवते । वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ५.३६.४१।। नैव दंशान्न मशकान् न कीटान्न सरीसृपान् । राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। ५.३६.४२।। नित्यं ध्यानपरो रामो नित्यं शोकपरायणः । नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। ५.३६.४३।। अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः । सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। ५.३६.४४।। दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् । बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। ५.३६.४५।। स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः । दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ५.३६.४६।। सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका । शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। ५.३६.४७।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ।। ५.३६।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३६