रामायणम्/सुन्दरकाण्डम्/सर्गः ३५
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। ५.३५.१।। क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानराणां नराणां च कथमासीत् समागमः ।। ५.३५.२।। यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। ५.३५.३।। कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् । कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ५.३५.४।। एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः । ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।। ५.३५.५।। जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि । भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।। ५.३५.६।। यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।। ५.३५.७।। रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः । रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।। ५.३५.८।। तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः । बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ५.३५.९।। रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।। ५.३५.१०।। रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता । मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।। अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः । साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।। ५.३५.१२।। राजविद्याविनीतश्च ब्राह्मणानामुपासिता । श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।। ५.३५.१३।। यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः । धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। ५.३५.१४।। विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः । गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।। ५.३५.१५।। दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् । समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।। ५.३५.१६।। त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः । त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।। ५.३५.१७।। त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् । चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।। ५.३५.१८।। चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः । महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।। ५.३५.१९।। दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् । षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।। ५.३५.२०।। सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः । देशकालविभागज्ञः सर्वलोकप्रियंवदः ।। ५.३५.२१।। भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः । अनुरागेण रूपेण गुणैश्चैव तथाविधः ।। ५.३५.२२।। तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ । विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।। ५.३५.२३।। त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् । ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। ५.३५.२४।। ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले । भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।। ५.३५.२५।। वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् । परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।। ५.३५.२६।। ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ । ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। ५.३५.२७।। स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः । अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। ५.३५.२८।। ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः । तयोः समीपं मामेव प्रेषयामास सत्वरम् ।। ५.३५.२९।। तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू । रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।। ५.३५.३०।। तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ । पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।। ५.३५.३१।। निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने । तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।। ५.३५.३२।। ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ । परस्परकृताश्वासौ कथया पूर्ववृत्तया ।। ५.३५.३३।। ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः । स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।। ५.३५.३४।। ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः । लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।। ५.३५.३५।। स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः । तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ५.३५.३६।। ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया । यान्याभरणजालानि पातितानि महीतले ।।। ५.३५.३७।। तानि सर्वाणि रामाय आनीय हरियूथपाः । संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।। ५.३५.३८।। तानि रामाय दत्तानि मयैवोपहृतानि च । स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ५.३५.३९।। तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव । तेन देवप्रकाशेन देवेन परिदेवितम् ।। ५.३५.४०।। पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः ।। प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ५.३५.४१।। शयितं च चिरं तेन दुःकार्तेन महात्मना । मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।। ५.३५.४२।। तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः । राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।। ५.३५.४३।। स तवादर्शनादार्ये राघवः परितप्यते । महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।। ५.३५.४४।। त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् । तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।। ५.३५.४५।। तवादर्शनशोकेन राघवः प्रविचाल्यते । महता भूमिकम्पने महानिव शिलोच्चयः ।। ५.३५.४६।। काननानि सुरम्याणि नदीः प्रस्रवणानि च । चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।। ५.३५.४७।। स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः । समित्रबान्धवं हत्वा रावणं जनकात्मजे ।। ५.३५.४८।। सहितौ रामसुग्रीवावुभावकुरुतां तदा । समयं वालिनं हन्तुं तव चान्वेषणं तथा ।। ५.३५.४९।। ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः । किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।। ५.३५.५०।। ततो निहत्य तरसा रामो वालिनमाहवे । सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५.३५.५१।। रामसुग्रीवयोरैक्यं देव्येवं समजायत । हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५.३५.५२।। स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् । त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।। ५.३५.५३।। आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा । अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।। ५.३५.५४।। ततस्ते मार्गमाणा वै सुग्रीववचनातुराः । चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.३५.५५।। अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः । प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।। ५.३५.५६।। तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकपरीतानामहोरात्रगणा गताः ।। ५.३५.५७।। ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च । भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।। ५.३५.५८।। विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च । अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।। ५.३५.५९।। दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् । भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।। ५.३५.६०।। तवनाशं च वैदेहि वालिनश्च वधं तथा । प्रायोववेशमस्माकं मरणं च जटायुषः ।। ५३.५.६१।। तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् । कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।। ५.३५.६२।। गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् । श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।। ५.३५.६३।। यवीयान् केन म भ्राता हतः क्व च निपातितः । एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।। ५.३५.६४।। अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् । रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ५.३५.६५।। जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः । त्वां शशंस वरारोहे वसन्तीं रावणालये ।। ५.३५.६६।। तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् । अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।। ५.३५.६७।। विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् । त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।। ५.३५.६८।। अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः । चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।। ५.३५.६९।। तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः । व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।। ५.३५.७०।। लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला । रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।। ५.३५.७१।। एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते । अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।। ५.३५.७२।। तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् । सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।। ५.३५.७३।। कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः । गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।। ५.३५.७४।। तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः । अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।। ५.३५.७५।। मयेयमसहायेन चरता कामरूपिणा । दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।। ५.३५.७६।। दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् । अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।। ५.३५.७७।। दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् । प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।। ५.३५.७८।। राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते । समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।। ५.३५.७९।। माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः । ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।। ५.३५.८०।। स च देवर्षिभिर्दिष्टः पिता मम महाकपिः । तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।। ५.३५.८१।। तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि । हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५.३५.८२।। विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः । अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।। ५.३५.८३।। एवं विश्वासिता सीता हेतुभिः शोककर्शिता । उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।। ५.३५.८४।। अतुलं च गता हर्षं प्रहर्षेण च जानकी । नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।। ५.३५.८५।। चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३५.८६।। हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा । अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।। ५.३५.८७।। एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि । किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।। ५.३५.८८।। हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् । ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।। ५.३५.८९।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ।। ५.३५।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३५