रामायणम्/सुन्दरकाण्डम्/सर्गः ३१

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/सुन्दरकाण्डम्

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । 
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। ५.३१.१।। 

राजा दशरथो नाम रथकुञ्जरवाजिमान् । 
पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। ५.३१.२।। 

राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः । 
चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। ५.३१.३।। 

अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः । 
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ५.३१.४।। 

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । 
पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। ५.३१.५।। 

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । 
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ५.३१.६।। 

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । 
रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। ५.३१.७।। 

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः । 
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। ५.३१.८।। 

तेन तत्र महारण्ये मृगयां परिधावता । 
राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ५.३१.९।। 

जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ । 
ततस्त्वमर्षापहृता जानकी रावणेन तु । 
वञ्जयित्वा वने रामं मृगरूपेण मायया ।। ५.३१.१०।। 

स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् । 
आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। ५.३१.११।। 

ततः स वालिनं हत्वा रामः परपुरञ्जयः । 
प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। ५.३१.१२।। 

सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः । 
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। ५.३१.१३।। 

अहं संपातिवचनाच्छतयोजनमायतम् । 
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। ५.३१.१४।। 

यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् । 
अश्रौषं राघवस्याहं सेयमासादिता मया ।। ५.३१.१५।। 

विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः । 
जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। ५.३१.१६।। 

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । 
उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। ५.३१.१७।। 

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । 
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५.३१.१८।। 

सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् । 
ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। ५.३१.१९।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ।। ५.३१।।

Page is sourced from

sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३१