रामायणम्/सुन्दरकाण्डम्/सर्गः ३१
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम्
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। ५.३१.१।। राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। ५.३१.२।। राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः । चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। ५.३१.३।। अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः । मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ५.३१.४।। पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। ५.३१.५।। तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ५.३१.६।। रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। ५.३१.७।। तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः । सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। ५.३१.८।। तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ५.३१.९।। जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ । ततस्त्वमर्षापहृता जानकी रावणेन तु । वञ्जयित्वा वने रामं मृगरूपेण मायया ।। ५.३१.१०।। स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् । आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। ५.३१.११।। ततः स वालिनं हत्वा रामः परपुरञ्जयः । प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। ५.३१.१२।। सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः । दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। ५.३१.१३।। अहं संपातिवचनाच्छतयोजनमायतम् । अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। ५.३१.१४।। यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् । अश्रौषं राघवस्याहं सेयमासादिता मया ।। ५.३१.१५।। विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः । जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। ५.३१.१६।। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। ५.३१.१७।। निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५.३१.१८।। सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। ५.३१.१९।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ।। ५.३१।।Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३१