रामायणम्/सुन्दरकाण्डम्/सर्गः २३
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
तथा तासां वदन्तीनां परुषं दारुणं बहु | राक्षसीनामसौम्यानां रुरोद जनकात्मजा || ५.२३.१|| एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी | उवाच परमत्रस्ता बाष्पगद्गदया गिरा || ५.२३.२|| न मानुषी राक्षसस्य भार्या भवितुमर्हति | कामं खादत मां सर्वा न करिष्यामि वो वचः || ५.२३.३|| सा राक्षसी मध्यगता सीता सुरसुतोपमा | न शर्म लेभे दुःखार्ता रावणेन च तर्जिता || ५.२३.४|| वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः | वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता || ५.२३.५|| सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् | चिन्तयामास शोकेन भर्तारं भग्नमानसा || ५.२३.६|| सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः | चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति || ५.२३.७|| सा वेपमाना पतिता प्रवाते कदली यथा | राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् || ५.२३.८|| तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा | ददृशे कम्पिनी वेणी व्यालीव परिसर्पती || ५.२३.९|| सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना | आर्ता व्यसृजदश्रूणि मैथिली विललाप ह || ५.२३.१०|| हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च | हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि || ५.२३.११|| लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः | अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा || ५.२३.१२|| यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता | जीवामि हीना रामेण मुहूर्तमपि दुःखिता || ५.२३.१३|| एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् | समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता || ५.२३.१४|| भर्तारं तमपश्यन्ती राक्षसीवशमागता | सीदामि खलु शोकेन कूलं तोयहतं यथा || ५.२३.१५|| तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् | धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् || ५.२३.१६|| सर्वथा तेन हीनाया रामेण विदितात्मना | तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् || ५.२३.१७|| कीदृशं तु मया पापं पुरा देहान्तरे कृतम् | येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् || ५.२३.१८|| जीवितं त्यक्तुमिच्छामि शोकेन महता वृता | राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया || ५.२३.१९|| धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् | न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् || ५.२३.२०||Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २३