रामायणम्/सुन्दरकाण्डम्/सर्गः २०
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः | प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् || ५.२०.१|| यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा | यथा यथा प्रियं वक्ता परिभूतस्तथा तथा || ५.२०.२|| संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः | द्रवतो मार्गमासाद्य हयानिव सुसारथिः || ५.२०.३|| वामः कामो मनुष्याणां यस्मिन्किल निबध्यते | जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते || ५.२०.४|| एतस्मात्कारणान्न तां घतयामि वरानने | वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् || ५.२०.५|| परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् | तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः || ५.२०.६|| एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः | क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् || ५.२०.७|| द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः | ततः शयनमारोह मम त्वं वरवर्णिनि || ५.२०.८|| द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् | मम त्वां प्रातराशार्थमारभन्ते महानसे || ५.२०.९|| तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् | देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः || ५.२०.१०|| ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः | सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा || ५.२०.११|| ताभिराश्वासिता सीता रावणं राक्षसाधिपम् | उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् || ५.२०.१२|| नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः | निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् || ५.२०.१३|| मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः | त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः || ५.२०.१४|| राक्षसाधम रामस्य भार्याममिततेजसः | उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे || ५.२०.१५|| यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने | तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः || ५.२०.१६|| स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे | चक्षुषो विषयं तस्य न तावदुपगच्छसि || ५.२०.१७|| इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले | क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः || ५.२०.१८|| तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च | कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते || ५.२०.१९|| असन्देशात्तु रामस्य तपसश्चानुपालनात् | न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा || ५.२०.२०|| नापहर्तुमहं शक्या तस्य रामस्य धीमतः | विधिस्तव वधार्थाय विहितो नात्र संशयः || ५.२०.२१|| शूरेण धनदभ्राता बलैः समुदितेन च | अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् || ५.२०.२२|| सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः | विवृत्य नयने क्रूरे जानकीमन्ववैक्षत || ५.२०.२३|| नीलजीमूतसङ्काशो महाभुजशिरोधरः | सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः || ५.२०.२४|| चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः | रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः || ५.२०.२५|| श्रोणीसूत्रेण महता मेककेन सुसंवृतः | अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः || ५.२०.२६|| तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः | रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः || ५.२०.२७|| अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः | उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् || ५.२०.२८|| अनयेनाभिसम्पन्नमर्थहीनमनुव्रते | नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा || ५.२०.२९|| इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः | सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः || ५.२०.३०|| एकाक्षीमेककर्णां च कर्णप्रावरणां तथा | गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् || ५.२०.३१|| हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् | एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् || ५.२०.३२|| अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् | अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् | अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् || ५.२०.३३|| यथा मद्वशगा सीता क्षिप्रं भवति जानकी | तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च || ५.२०.३४|| प्रतिलोमानुलोमैश्च सामदानादिभेदनैः | आवर्तयत वैदेहीं दण्डस्योद्यमनेन च || ५.२०.३५|| इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः | काममन्युपरीतात्मा जानकीं पर्यतर्जयत् || ५.२०.३६|| उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी | परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् || ५.२०.३७|| मया क्रीड महाराजसीतया किं तवानया | अकामां कामयानस्य शरीरमुपतप्यते | इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना || ५.२०.३८|| एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली | ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् || ५.२०.३९|| देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः | परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् || ५.२०.४०|| स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः | विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् || ५.२०.४१|| </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २०