रामायणम्/सुन्दरकाण्डम्/सर्गः १
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम्
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥५-१-१॥ दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः । समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ ॥५-१-२॥ अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः । धीरः सलिलकल्पेषु विच्चार यथासुखम् ॥५-१-३॥ द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् । मृगांश्च सुबाहुन्निघ्नन् प्रवृद्ध इव केसरी॥५-१-४॥ नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः । स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥५-१-५॥ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छिदैः । यक्षकिन्नरगन्धर्वैर्देवक्ल्पैश्च पन्नगैः ॥५-१-६॥ स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥५-१-७॥ स सूर्याय महेन्द्राय पवनाय स्वयंभुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥५-१-८॥ अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोओनयो । ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिश्म् ॥५-१-९॥ प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः । ववृधे रामवृद्ध्यर्थम् समुद्र इव पर्वसु ॥५-१-१०॥ निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥५-१-११॥ स चचालाचलश्चापि मुहूर्तं कपिपीडितः । तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥५-१-१२॥ तेन पादपमुक्तेन पुष्पौघेन सुगन्धिना । सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥५-१-१३॥ तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः । सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥५-१-१४॥ पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥५-१-१५॥ मुमोच च शिलाः शैलो विशालाः समनःशिलाः । मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥५-१-१६॥ गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः । गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥५-१-१७॥ स महासत्त्वसंनादः शैलपीडानिमित्तजः । पृथिवीं पूरयामास दिशश्चोपवनानि च ॥५-१-१८॥ शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥५-१-१९॥ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥५-१-२०॥ यानि चौषधजालानि तस्मिन् जातानि पर्वते । विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥५-१-२१॥ भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः । त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥५-१-२२॥ पानभूमिगतं हित्वा हैममासवभाजनम् । पात्रणि च महार्हाणि करकांश्च हिरण्मयान् ॥५-१-२३॥ लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च । आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥५-१-२४॥ कृतक्ण्ठगुणाः क्षीबा र्क्तमाल्यानुलेपनाः । र्क्तक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥५-१-२५॥ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः । विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥५-१-२६॥ दर्शयन्तो महाविद्यां विद्याधरमहर्षयः । सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्॥५-१-२७॥ शुश्रुवुश्चतदा शब्दमृषीणां भावितात्मनाम्। चारणानां च सिद्धानां स्थितानांविमलेऽम्बरे॥५-१-२८॥ एष पर्वतसंकाशो हनूमान् मारुतात्मजः । तितीर्षति महावेगः समुद्रं मकरालयम् ॥५-१-२९॥ रामार्थं वानरार्थं च चिकीर्षन् कर्मदुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥५-१-३०॥ इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥५-१-३१॥ दुधुवे च स रोमाणि चकम्पे चाचलोपमः । ननाद सुमहानादं सुमहानिव तोयदः ॥५-१-३२॥ आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् । उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥५-१-३३॥ तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः । ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥५-१-३४॥ बाहू संस्तंभयामास महापरिघसंनिभौ । ससाद च कपिः क्ट्यां चरणौ संचुकोच च ॥५-१-३५॥ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् । तेजः स्त्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥५-१-३६॥ मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः । रुरोध हृदये प्राणानाकाशमवलोकयन् ॥५-१-३७॥ पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः । निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः । वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥५-१-३८॥ यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः । गच्चेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥५-१-३९॥ न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् । अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥५-१-४०॥ यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः । बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥५-१-४१॥ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया । आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥५-१-४२॥ एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥५-१-४३॥ उत्पपाताथ वेगेन वेगवानविचारयन् । सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥५-१-४४॥ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः । संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥५-१-४५॥ स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः । उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥५-१-४६॥ ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः । प्रस्थितं दीर्घमध्वानं स्वबन्धमिव बान्धवाः ॥५-१-४७॥ तमूरुवेगोन्मथिताःसालाश्चन्ये नगोत्तमाः। अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥५-१-४८॥ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः । हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥५-१-४९॥ सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि । भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५-१-५०॥ स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः । शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥५-१-५१॥ विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥५-१-५२॥ लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् । द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥५-१-५३॥ ताराचितमिवाकाशं प्रबभौ च महार्णवः । पुष्पौघेनानुबद्धेन नानावर्णेन वानरः । बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५-१-५४॥ तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ॥५-१-५५॥ ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् । तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥५-१-५६॥ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ । पिबन्निव बभौ चापि सोओर्मिमालं महार्णवम् ॥५-१-५७॥ पिपासुरिव चाकाशं ददृशे स महाकपिः । तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥५-१-५८॥ नयने विप्रकाशेते पर्वतस्थाविवानलौ । पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥५-१-५९॥ चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ । मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥५-१-६०॥ सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् । लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥५-१-६१॥ अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः । लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥५-१-६२॥ व्यरोचत महाप्राज्ञः परिवेषीव भास्करः । स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥५-१-६३॥ महता दारितेनेव गिरिर्गैरिकधातुना । तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥५-१-६४॥ कक्षान्तरगतो वायुर्जीमूत इव गर्जति । खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ॥५-१-६५॥ दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः । पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥५-१-६६॥ प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया । उपरिष्टाच्छरीरेण छायया चावगाढया । सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥५-१-६७॥ यं यं देशं समुद्रस्य जगाम स महाकपिः । स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥५-१-६८॥ सागरस्योओर्मिजालानामुरसा शैलवर्ष्मणाम् । अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥५-१-६९॥ कपिवातश्च बलवान् मेघवातश्च निःसृतः । सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥५-१-७०॥ विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि । पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥५-१-७१॥ मेरुमन्दरसंकाशानुद्धतान् स महार्णवे । अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥५-१-७२॥ तस्य वेगसमुद्धूतं जलं सजलदं तदा । अम्बर्स्थं विबभ्राज शारदाभ्रमिवाततम् ॥५-१-७३॥ तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा । वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥५-१-७४॥ प्लवमानं समीक्ष्यथ भुजङ्गाः सागरालयाः । व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥५-१-७५॥ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता । छाया वानरसिंहस्य जले चारुतराभवत् ॥५-१-७६॥ श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी । तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥५-१-७७॥ शुशुभे स महातेजा महाकायो महाकपिः । वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥५-१-७८॥ येनासौ याति बलवान् वेगेन कपिकुञ्जरः । तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥५-१-७९॥ आपाते पक्षिसंघानां पक्षिराज इव व्रजन् । हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥५-१-८०॥ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥५-१-८१॥ प्रविशन्नभ्रजालानिनिष्पतंश्च पुनः पुनः । प्रच्चन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥५-१-८२॥ प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा । ववर्षुः पुष्पवर्षणि देवगन्धर्वदानवाः ॥५-१-८३॥ तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् । सिषेवे च तदा वायू रामकार्याद्थसिद्धये ॥५-१-८४॥ ऋषयस्तुष्टुवुश्चैव प्लवमानं विहायसा । जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥५-१-८५॥ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ॥५-१-८६॥ प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् । तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ॥५-१-८७॥ इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः । साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥५-१-८८॥ करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् । अहमिक्ष्वाकुनाथेन सगरेण विवर्धतः ॥५-१-८९॥ इक्ष्वाकुसचिचश्चायं नावसीदितुमर्हति । तथा मया विधातव्यं विश्रमेत यथा कपिः ॥५-१-९०॥ शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति । इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमम्भसि ॥५-१-९१॥ हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् । त्वमिहासुरसंघानां पाताLअतलवासिनां ॥५-१-९२॥ देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः । त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥५-१-९३॥ पाताLअस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि । तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥५-१-९४॥ तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम । न एष कपिशार्दूलस्त्वमुपर्येति वीर्यवान् ॥५-१-९५॥ हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः । अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥५-१-९६॥ मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव । कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥५-१-९७॥ कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् । सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥५-१-९८॥ अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः । चामीकरमहानाभ देवगन्धर्व सेवित ॥५-१-९९॥ हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति । काकुत्थ्सस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥५-१-१००॥ श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि । हिरण्य नाभो मैनाको निशम्य लवणाम्भसः ॥५-१-१०१॥ उत्पपात जलात्तूर्णं महाद्रुमलतायुतः । स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥५-१-१०२॥ यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः । स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥५-१-१०३॥ द्र्शयामास शृङ्गाणि सागरेण नियोजितः । शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः ॥५-१-१०४॥ आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् । तप्तजाम्बूनदैः शृङिगाः पर्वतस्य समुत्थितैः ॥५-१-१०५॥ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् । जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः ॥५-१-१०६॥ आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः । तमुत्थितमसंगेन हनुमानग्रतः स्थितम् ॥५-१-१०७॥ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः । स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥५-१-१०८॥ उरसा पातयामास जीमूतमिव मारुतः । स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥५-१-१०९॥ बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च । तमाकाशगतं वीरमाकाशे समुपस्थितः ॥५-१-११०॥ प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् । मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥५-१-१११॥ दुष्करं कृतावन्कर्म त्वमिदं वानरोत्तम । निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥५-१-११२॥ राघवस्य कुले जातैरुदधिः परिवर्धितः । स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥५-१-११३॥ कृते च प्रतिकर्तव्यमेष धर्मः सनातनः । सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥५-१-११४॥ त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः । योजनानां शतं चापि कपिरेष समाप्लुतः ॥५-१-११५॥ तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति । तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ॥५-१-११६॥ तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु । तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि ॥५-१-११७॥ अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै । प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥५-१-११८॥ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज । तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥५-१-११९॥ अतिथिः किलपूजार्हः प्राकृतोऽपि विजानता । धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥५-१-१२०॥ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः । पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥५-१-१२१॥ पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः । तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥५-१-१२२॥ पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् । ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥५-१-१२३॥ ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः । भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥५-१-१२४॥ ततः क्रुद्धः सहस्राअक्षः पर्वतानां शतक्रतुः । पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥५-१-१२५॥ स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् । ततोऽहं सहसा क्षिप्तः स्वसनेन महात्मना ॥५-१-१२६॥ अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम । गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥५-१-१२७॥ ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः । त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥५-१-१२८॥ अस्मिन्नेवंगते कार्ये सागरस्य ममैव च । प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥५-१-१२९॥ श्रमं मोक्षय पूजां च गृहाण कपिसत्तम । प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥५-१-१३०॥ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् । प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥५-१-१३१॥ त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते । प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्त्तरे ॥५-१-१३२॥ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः । जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥५-१-१३३॥ स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः । पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥५-१-१३४॥ अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ । पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥५-१-१३५॥ भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् । वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥५-१-१३६॥ तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् । प्रश्शंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥५-१-१३७॥ देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा । काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥५-१-१३८॥ उवाच वचनं धीमान् परितोषात्सगद्गदम् । सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥५-१-१३९॥ हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् । अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥५-१-१४०॥ साह्यं ते सुमहद्विक्रान्तस्य हनूमतः । क्रमतो योजनशतं निर्भयस्य भये सति ॥५-१-१४१॥ रामस्यैष हितायैव याति दाशरथेर्हरिः । सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥५-१-१४२॥ ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः । देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥५-१-१४३॥ स वै दत्तवरः शैलो बभूवावस्थितस्तदा । हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥५-१-१४४॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अब्रूवन् सूर्यसंकाशां सुरसां नागमातरम् ॥५-१-१४५॥ अयं वातात्मजः श्रीमान्प्लवते सागरोपरि । हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥५-१-१४६॥ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् । दंष्ट्रकराLअं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम् ॥५-१-१४७॥ बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् । त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥५-१-१४८॥ एवमुक्ता तु सा देवी दैवतैरभिसत्कृता । समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥५-१-१४९॥ विकृतं च विरूपं च सर्वस्य च भयावहम् । प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥५-१-१५०॥ मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ । अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम् ॥५-१-१५१॥ एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः । प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥५-१-१५२॥ रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥५-१-१५३॥ अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः । तस्य सीत हृता भार्या रावणेन यशस्विनी ॥५-१-१५४॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामकारणात् । कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥५-१-१५५॥ अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् । आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥५-१-१५६॥ एवमुक्ता हनुमता सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥५-१-१५७॥ तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः ॥५-१-१५८॥ प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥५-१-१५९॥ व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सुरसया क्रुद्धो वानरपुञ्गवः ॥५-१-१६०॥ अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । प्रविश्य वदनं मेऽद्य ग्न्तव्यं वानरोत्तम । वर एष पुरा दत्तो ममम् ध्रात्रेति सत्वरा ॥५-१-१६१॥ व्यादाय विपुलं वक्त्रं स्थिता सा मरुतेः पुरः । तं दृष्ह्ट्वा मेघसंकाशं दशयोजनमायतम् ॥५-१-१६२॥ चकार सुरसा चास्यं विंशद्योजनमायतम् । हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥५-१-१६३॥ चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥५-१-१६४॥ चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरः सप्ततीयोजिनोच्छ्रितः ॥५-१-१६५॥ चकार सुरसा व्क्त्रम्शीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥५-१-१६६॥ तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥५-१-१६७॥ सुसंक्षिप्यात्मनः कायं बभूवाञ्गुष्ठमात्रकः । सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥५-१-१६८॥ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते । गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥५-१-१६९॥ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव । अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥५-१-१७०॥ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् । समानयस्व वैदेहीं राघवेण महात्मना ॥५-१-१७१॥ तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् । साधु साध्विति भूतानि प्रश्शंसुस्तदा हरिम् ॥५-१-१७२॥ स सागरमनाधृष्यमभ्येत्य वरुणालयम् । जगामाकाशमाविश्य वेगेन गरुडोपमः ॥५-१-१७३॥ चरिते कैशिकाचार्यैरैरावतनिषेविते ॥५-१-१७४॥ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः । विमानैः संपतद्भिश्च विमलैः समलंकृते ॥५-१-१७५॥ वज्राशनिसमाघातैः पावकैरुपशोभिते । कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥५-१-१७६॥ वहता हव्यमत्यर्थं सेविते चित्रभानुना । ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥५-१-१७७॥ महर्षिगणगन्धर्वनागयक्षसमाकुले । विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥५-१-१७८॥ देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे । विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥५-१-१७९॥ बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः । जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥५-१-१८०॥ प्रदृश्यमानः सर्वत्र हनुमान्मारुतात्मजः । भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥५-१-१८१॥ प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी । मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥५-१-१८२॥ अद्य दीर्Gहस्य कालस्य भविष्याम्यहामाशिता । इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥५-१-१८३॥ इति संचिन्त्य मनसा छायामस्य समाक्षिपत् । छायायां गृह्यमाणायां चिन्तयामास वानरः ॥५-१-१८४॥ समाक्षिप्तोऽस्मि तरसा पञूकृतपराक्रमः । प्रतिलोमेन वातेन महानौरिव सागरे ॥५-१-१८५॥ तिर्यगूर्ध्वमधश्चैव वीक्षिमाणस्ततः कपिः । ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥५-१-१८६॥ छाय्तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् । कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥५-१-१८७॥ आग्राहि महावीर्यं तदिदं नात्र संशयः । स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः । व्यवर्धत महाकायः प्रवृषीव वलाहकः ॥५-१-१८८॥ तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥५-१-१८९॥ वक्त्रं प्रसारयामास पाताLआन्तरसन्निभम् । घनराजीव गर्जन्ती वानरं सम्भिद्रवत् ॥५-१-१९०॥ स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् । कायमात्रं च मेधावी मर्माणि च महाकपिः ॥५-१-१९१॥ स तस्या विवृते वक्त्रे वज्रसंहननः कपिः । संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥५-१-१९२॥ आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः । ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥५-१-१९३॥ ततस्तस्या नखैस्तीक्णैर्मर्माण्युत्कृत्य वानरः । उत्पपाताथ वेगेन मनः संपातविक्रमः ॥५-१-१९४॥ तां तु दृष्ट्वा च धऋत्या च दाक्षिण्येन निपात्य च । स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥५-१-१९५॥ हृतहृत्सा हनुमता पपात विधुराम्भसि । तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥५-१-१९६॥ भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् । भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥५-१-१९७॥ साधयार्थमभिप्रेतमरिष्टं प्लवतां वर । यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥५-१-१९८॥ धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति । स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥५-१-१९९॥ जगामाकाशमाविश्य पन्नगाशनवत्कपिः । प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥५-१-२००॥ योजनानां शतस्यान्ते वनराजिं ददर्श सः । ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥५-१-२०१॥ द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च । सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥५-१-२०२॥ सागरस्य च पत्नीनां मुखान्यपि विलोकयन् । स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ॥५-१-२०३॥ निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् । कायवृद्धिं प्रवेगं च मम दृष्ट्वव राक्षसाः ॥५-१-२०४॥ मयि कौतूहलं कुर्युरिति मेने महाकपिः । ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥५-१-२०५॥ पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् । तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ॥५-१-२०६॥ त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः । स चारुनानाविधरूपधारी । परं समासाद्य समुद्रतीरम् । परैरशक्यः प्रतिपन्नरूपः । समीक्षितात्मा समवेक्षितार्थः ॥५-१-२०७॥ ततः स लम्बस्य गिरेः समृद्धे । विचित्रकूटे निपपात कूटे । सकेतकोद्दालकनाLइकेरे । महाभ्रकूटप्रतिमो महात्मा ॥५-१-२०८॥ ततस्तु संप्राप्य समुद्रतीरं । समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि । कपिस्तु तस्मिन्निपपात पर्वते । विधूय रूपं व्यथयन्म्Rऋगद्विजान् ॥५-१-२०९॥ स सागरं दानवपन्नगायुतं । बलेन विक्रम्य महोर्मिमालिनम् । निपत्य तीरे च महोदधेस्तदा । ददर्श लङ्काममरावतीमिव ॥५-१-२१०॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥