रामायणम्/बालकाण्डम्/सर्गः ५
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥
सर्वा पूर्वम् इयम् येषाम् आसीत् कृत्स्ना वसुंधरा ।
प्रजपतिम् उपादाय नृपाणम् जय शालिनाम् ॥१-५-१॥
येषाम् स सगरो नाम सागरो येन खानितः ।
षष्टिः पुत्र सहस्राणि यम् यान्तम् पर्यवारयन् ॥१-५-२॥
इक्ष्वाकूणाम् इदम् तेषाम् राज्ञाम् वंशे महात्मनाम् ।
महद् उत्पन्नम् आख्यनम् रामायणम् इति श्रुतम् ॥१-५-३॥
तदिदम् वर्तयिष्यावः सर्वम् निखिलम् आदितः ।
धर्म काम अर्थ सहितम् श्रोतव्यम् अनसूयता ॥१-५-४॥
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्ट सरयू तीरे प्रभूत धन धान्यवान् ॥१-५-५॥
अयोध्या नाम नगरी तत्र आसीत् लोक विश्रुता ।
मनुना मानव इन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सु विभक्ता महापथा ॥१-५-७॥
राज मार्गेण महता सुविभक्तेन शोभिता ।
मुक्ता पुष्प अवकीर्णेन जल सिक्तेन नित्यशः ॥१-५-८॥
ताम् तु राजा दशरथो महाराष्ट्र विवर्धनः ।
पुरीम् आवासयामास दिवि देवपतिः यथा ॥१-५-९॥
कपाट तोरणवर्ती सु विभक्त अन्तरापणाम् ।
सर्व यंत्र अयुधवतीम् उषिताम् सर्व शिल्पिभिः ॥१-५-१०॥
सूत मागध संबाधाम् श्रीमतीम् अतुल प्रभाम् ।
उच्चाट्टाल ध्वजवतीम् शतघ्नी शत संकुलाम् ॥१-५-११॥
वधू नाटक सन्घैः च संयुक्ताम् सर्वतः पुरीम् ।
उद्यान आम्र वणोपेताम् महतीम् साल मेखलाम् ॥१-५-१२॥
दुर्ग गंभीर परिखाम् दुर्गाम् अन्यैः दुरासदम् ।
वाजीवारण संपूर्णाम् गोभिः उष्ट्रैः खरैः तथा ॥१-५-१३॥
सामंत राज सन्घैः च बलि कर्मभिः आवृतम् ।
नाना देश निवासैः च वणिग्भिः उपशोभिताम् ॥१-५-१४॥
प्रासादै रत्न विकृतैः पर्वतैः इव शोभिताम् ।
कूटागारैः च संपूर्णाम् इन्द्रस्य इव अमरावतीम् ॥१-५-१५॥
चित्रम् अष्टापद आकाराम् वर नारी गणैर् युताम् ।
सर्व रत्न समाकीर्णाम् विमान गृह शोभिताम् ॥१-५-१६॥
गृह गाढाम् अविच्छिद्राम् सम भूमौ निवेशिताम् ।
शालि तण्डुल संपूर्णाम् इक्षु काण्ड रसः उदकाम् ॥१-५-१७॥
दुन्दुभीभिः मृदन्गैः च वीणाभिः पणवैः तथा ।
नादिताम् भृशम् अत्यर्थम् पृथिव्याम् ताम् अनुत्तमाम् ॥१-५-१८॥
विमानम् इव सिद्धानाम् तपस अधिगतम् दिवि ।
सु निवेशित वेश्मान्ताम् नरोत्तम समावृताम् ॥१-५-१९॥
ये च बाणैः न विध्यन्ति विविक्तम् अपरा परम् ।
शब्द वेध्यम् च विततम् लघु हस्ता विशारदाः ॥१-५-२०॥
सिंह व्याघ्र वराहाणाम् मत्तानाम् नदताम् वने ।
हन्तारो निशितैः शस्त्रैः बलात् बाहु बलैर् अपि ॥१-५-२१॥
तादृशानाम् सहस्रैः ताम् अभि पूर्णाम् महारथैः ।
पुरीम् आवसयमास राजा दशरथः तदा ॥१-५-२२॥
ताम् अग्निमद्भिः गुणवद्भिः आवृताम्द्विजोत्तमैः वेद षडङ्ग पारगैः ।
सहस्रदैः सत्य रतैः महात्मभिःमहर्षि कल्पैः ऋषिभिः च केवलैः ॥१-५-२३॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥
fr:Râmâyana (trad. Roussel)/Bâlakânda/V