रामायणम्/बालकाण्डम्/सर्गः ४२
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥
कालधर्मम् गते राम सगरे प्रकृती जनाः ।
राजानम् रोचयामासुर् अम्शुमन्तम् सुधार्मिकम् ॥१-४२-१॥
स राजा सुमहान् आसीत् अंशुमान् रघुनंदन ।
तस्य पुत्रो महान् आसीत् दिलीप इति विश्रुतः ॥१-४२-२॥
तस्मै राज्यम् समादिश्य दिलीपे रघुनंदन ।
हिमवत् शिखरे रम्ये तपः तेपे सुदारुणम् ॥१-४२-३॥
द्वा त्रिंशत् सहस्राम् वर्षाणि सुमहा यशाः ।
तपोवन गतो राजा स्वर्गम् लेभे तपोधनः ॥१-४२-४॥
दिलीपः तु महातेजाः श्रुत्वा पैतामहम् वधम् ।
दुःख उपहतया बुद्ध्या निश्चयम् न अध्यगच्छत ॥१-४२-५॥
कथम् गंगा अवतरणम् कथम् तेषां जलक्रिया ।
तारयेयम् कथम् च एतान् इति चिंतापरो अभवत् ॥१-४२-६॥
तस्य चिंतयतो नित्यम् धर्मेण विदित आत्मनः ।
पुत्रो भगीरथो नाम जज्ञे परम धार्मिकः ॥१-४२-७॥
दिलीपः तु महातेजा यज्ञैः बहुभिः इष्टवान् ।
त्रिंशत् वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-४२-८॥
अगत्वा निश्चयम् राजा तेषाम् उद्धरणम् प्रति ।
व्याधिना नर शार्दूल काल धर्मम् उपेयिवान् ॥१-४२-९॥
इन्द्रलोकम् गतो राजा स्व अर्जितेन एव कर्मणा ।
रज्ये भगीरथम् पुत्रम् अभिषिच्य नरर्षभः ॥१-४२-१०॥
भगीरथः तु राजर्षिः धार्मिको रघुनंदन ।
अनपत्यो महारजाः प्रजा कामः स च प्रजाः ॥१-४२-११॥
मंत्रिषु आधाय तत् रज्यम् गङ्ग अवतरणे रतः।
तपो दीर्घम् समातिष्ठत् गोकर्णे रघुनंदन ॥१-४२-१२॥
ऊर्ध्व बाहुः पंच तपा मास आहारो जितेइन्द्रियः ।
तस्य वर्ष सहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
अतीतानि महबहो तस्य राज्ञो महात्मनः ।
सुप्रीतो भगवान् ब्रह्मा प्रजानाम् पतिः ईश्वरः ॥१-४२-१४॥
ततः सुर गणैः सार्धम् उपागम्य पितामहः ।
भगीरथम् महात्मानम् तप्यमानम् अथ अब्रवीत् ॥१-४२-१५॥
भगीरथ महाराज प्रीतः ते अहम् जनाधिप ।
तपसा च सुतप्तेन वरम् वरय सुव्रत ॥१-४२-१६॥
तम् उवाच महातेजाः सर्वलोक पितामहम् ।
भगीरथो महाबाहुः कृत अंजलिपुटः स्थितः ॥१-४२-१७॥
यदि मे भगवान् प्रीतो यदि अस्ति तपसः फलम् ।
सगरस्य आत्मजाः सर्वे मत्तः सलिलम् आप्नुयुः ॥१-४२-१८॥
गन्गायाः सलिल क्लिन्ने भस्मनि एषाम् महात्मनाम् ।
स्वर्गम् गच्छेयुर् अत्यंतम् सर्वे मे प्रपितामहाः ॥१-४२-१९॥
देव याचे ह संतत्यै न अवसीदेत् कुलम् च नः ।
इक्ष्वाकूणाम् कुले देव एष मे अस्तु वरः परः ॥१-४२-२०॥
उक्त वाक्यम् तु राजानम् सर्वलोक पितामहः ।
प्रत्युवाच शुभाम् वाणीम् मधुरम् मधुर अक्षराम् ॥१-४२-२१॥
मनोरथो महान् एष भगीरथ महारथ ।
एवम् भवतु भद्रम् ते इक्ष्वाकु कुल वर्धन ॥१-४२-२२॥
इयम् हैमवती ज्येष्ठा गंगा हिमवतः सुता ।
ताम् वै धारयितुम् राजन् हरः तत्र नियुज्यताम् ॥१-४२-२३॥
गंगायाः पतनम् राजन् पृथिवी न सहिष्यते ।
ताम् वै धारयितुम् राजन् न अन्यम् पश्यामि शूलिनः ॥१-४२-२४॥
तम् एवम् उक्त्वा राजानम् गंगाम् च आभाष्य लोककृत् ।
जगाम त्रिदिवम् देवैः सर्वैः सह मरुत् गणैः ॥१-४२-२५॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥