रामायणम्/बालकाण्डम्/सर्गः ३
श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥
श्रुत्वा वस्तु समग्रम् तत् धर्म अर्ध सहितम् हितम् ।
व्यक्तम् अन्वेषते भूयो यद्वृत्तम् तस्य धीमतः ॥१-३-१॥
उपस्पृस्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीन अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१-३-२॥
राम लक्ष्मण सीताभिः राज्ञा दशरथेन च ।
स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१-३-३॥
हसितम् भाषितम् च एव गतिर्यायत् च चेष्टितम् ।
तत् सर्वम् धर्म वीर्येण यथावत् संप्रपश्यति ॥१-३-४॥
स्त्री तृतीयेन च तथा यत् प्राप्तम् चरता वने ।
सत्यसन्धेन रामेण तत्सर्वम् च अन्ववेक्षत ॥१-३-५॥
ततः पश्यति धर्मात्मा तत् सर्वम् योगमास्थितः ।
पुरा यत् तत्र निर्वृत्तम् पाणाव आमलकम् यथा ॥१-३-६॥
तत् सर्वम् तात्त्वतो दृश्ट्वा धर्मेण स महामतिः ।
अभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१-३-७॥
कामार्थ गुण संयुक्तम् धर्मार्थ गुण विस्तरम् ।
समुद्रम् इव रत्नाढ्यम् सर्व श्रुति मनोहरम् ॥१-३-८॥
स यथा कथितम् पूर्वम् नारदेन महात्मना ।
रघु वंशस्य चरितम् चकार भगवान् मुनिः ॥१-३-९॥
जन्म रामस्य सुमहद् वीर्यम् सर्वानुकूलताम् ।
लोकस्य प्रियताम् क्षान्तिम् सौम्यताम् सत्य शीलताम् ॥१-३-१०॥
नाना चित्र कथाः च अन्याः विश्वामित्र सहायेन ।
जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१-३-११॥
राम राम विवादम् च गुणान् दाशरथेः तथा ।
तथऽभिषेकम् रामस्य कैकेय्या दुष्ट भावताम् ॥१-३-१२॥
विघातम् च अभिषेकस्य राघवस्य विवासनम् ।
राज्ञः शोकम् विलापम् च पर लोकस्य च आश्रयम् ॥१-३-१३॥
प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् ।
निषाद अधिप संवादम् सूतोपावर्तनम् तथा ॥१-३-१४॥
गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् ।
भरद्वाज अभ्यनुज्ञात् चित्रकूटस्य दर्शनम् ॥१-३-१५॥
वास्तु कर्म निवेशम् च भरत अगमनम् तथा ।
प्रसादनम् च रामस्य पितुः च सलिल क्रियाम् ॥१-३-१६॥
पादुका अग्र्य अभिषेकम् च नन्दि ग्राम निवासनम् ।
दण्डकारण्य गमनम् विराधस्य वधम् तथा ॥१-३-१७॥
दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् ।
अनसूया समाख्या च अङ्गराग्स्य च अर्पणम् ॥१-३-१८॥
दर्शनम् च अपि अगस्त्यस्य धनुषो ग्रहणम् तथा ।
शूर्पणखाः च संवादम् विरूपकरणम् तथा ॥१-३-१९॥
वधम् खरः त्रिशिरसः उत्थानम् रावणस्य च ।
मारीचस्य वधम् च एव वैदेह्या हरणम् तथा ॥१-३-२०॥
राघवस्य विलापम् च गृध्र राज निबर्हणम् ।
कबन्ध दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१-३-२१॥
शबरी दर्शनम् च एव फल मूल अशनम् तथा ।
प्रलापम् च एव पम्पायम् हनुमद् दर्शनम् ॥१-३-२२॥
ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनम् सख्यम् वालि सुग्रीव विग्रहम् ॥१-३-२३॥
वालि प्रमथनम् च एव सुगीव प्रतिपादनम् ।
तारा विलापम् समयम् वर्ष रात्र निवासनम् ॥१-३-२४॥
कोपम् राघव सिंहस्य बलानाम् उपसंग्रहम् ।
दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१-३-२५॥
अङ्गुलीयक दानम् च ऋक्ष्स्य बिल दर्शनम् ।
प्रायोपवेशनम् च अपि संपातेः च अपि दर्शनम् ॥१-३-२६॥
पर्वत आरोहणम् च अपि सागर्स्य अपि लङ्घनम् ।
समुद्र वचनात् च एव मैनाकस्य च दर्शनम् ॥१-३-२७॥
राक्षसी तर्जनम् च एव छाया ग्राहस्य दर्शनम् ।
सिंहिकायाः च निधनम् लङ्का मलय दर्शनम् ॥१-३-२८॥
रात्रौ लंका प्रवेशम् च एकस्य अपि विचिंतनम् ।
आपान भूमि गमनम् अवरोधस्य दर्शनम् ॥१-३-२९॥
दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् ।
अशोक वनिकायानम् सीतायाः च अपि दर्शनम् ॥१-३-३०॥
अभिज्ञन प्रदानम् च सीतायाः च अपि भाषणम् ।
राक्षसी तर्जनम् च एव त्रिजटा स्वप्न दर्शनम् ॥१-३-३१॥
मणि प्रदानम् सीतायाः वृक्ष भंगम् तथ एव च ।
राक्षसी विद्रवम् चैव किंकराणाम् निबर्हणम् ॥१-३-३२॥
ग्रहणम् वायु सूनोश्च लंका दाह अभिगर्जनम् ।
प्रति प्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१-३-३३॥
राघव आस्वासनम् चैव मणि निर्यातनम् तथा ।
संगमम् च समुद्रेण नल सेतोः च बन्धनम् ॥१-३-३४॥
प्रतारम् च समुद्रस्य रात्रौ लंका अवरोधनम् ।
विभीषणेन संसर्गम् वधोपाय निवेदनम् ॥१-३-३५॥
कुम्भकर्णस्य निधनम् मेघनाद निबर्हणम् ।
रावणस्य विनाशम् च सीतावाप्तिम् अरेः पुरे ॥१-३-३६॥
विभीषण अभिषेकम् च पुष्पकस्य च दर्शनम् ।
अयोध्यायाः च गमनम् भरद्वाज समागमम् ॥१-३-३७॥
प्रेषणम् वायु पुत्रस्य भरतेन समागमम् ।
राम अभिषेक अभ्युदयम् सर्व सैन्य विसर्जनम् ।
स्व राष्ट्र रंजनम् च एव वैदेह्याः च विसर्जनम् ॥१-३-३८॥
अनागतम् च यत् किंचिद् रामस्य वसुधा तले ।
तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१-३-३९॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥
fr:Râmâyana (trad. Roussel)/Bâlakânda/III