रामायणम्/बालकाण्डम्/सर्गः १२

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥

ततः काले बहु तिथे कस्मिन् चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुम् मनोऽभवत् ॥१-१२-१॥

ततः प्रणम्य शिरसा तम् विप्रम् देव वर्णिनम् ।
यज्ञाय वरयामास संतानार्थम् कुलस्य च ॥१-१२-२॥

तथेइति च स राजानम् उवाच वसुधाधिपम् ।
संभाराः संभ्रियन्ताम् ते तुरगश्च विमुच्यताम् ॥१-१२-३॥

सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।
ततो अब्रवीत् नृपः वाक्यम् ब्राह्मणान् वेद पारगान् ॥१-१२-४॥

सुमंत्र आवाहय क्ष्षिप्रम् ऋत्विजो ब्रह्म वादिनः ।
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ॥१-१२-५॥

पुरोहितम् वसिष्ठम् च ये च अन्ये द्विज सत्तमाः ।
ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ॥१-१२-६॥

समानयत् स तान् सर्वान् समस्तान् वेद पारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ॥१-१२-७॥

धर्मार्थ सहितम् युक्तम् श्लक्ष्णम् वचनम् अब्रवीत् ।
मम तातप्य मानस्य पुत्रार्थम् नास्ति वै सुखम् ॥१-१२-८॥

पुत्रार्थम् हयमेधेन यक्षयामि इति मतिर्मम ।
तदहम् यष्टुम् इच्छामि हयमेधेन कर्मणा ॥१-१२-९॥

ऋषिपुत्र प्रभावेण कामान् प्राप्स्यामि च अपि अहम् ।
ततः साधु इति तद् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥

वसिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखात् च्युतम् ।
ऋष्यशृङ्ग पुरोगाः च प्रति ऊचुः नृपतिम् तदा ॥१-१२-११॥

संभाराः संभ्रियम्ताम् ते तुरगः च विमुच्यताम् ।
सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ॥१-१२-१२॥

सर्वथा प्राप्यसे पुत्राम् चतुरो अमित विक्रमान् ।
यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ॥१-१२-१३॥

ततः प्रीतोऽभवत् राजा श्रुत्वा तु द्विज भाषितम् ।
अमात्यान् अब्रवीत् राजा हर्षेण इदम् शुभ अक्षरम् ॥१-१२-१४॥

गुरूणाम् वचनात् शीघ्रम् संभाराः संभ्रियन्तु मे ।
समर्थ अधिष्टितः च अश्वः सः उपाध्यायो विमुच्यताम् ॥१-१२-१५॥

सरयव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।
शांतयः च अभिवर्थन्ताम् यथा कल्पम् यथा विधि ॥१-१२-१६॥

शक्यः कर्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ।
न अपराथो भवेत् कष्टो यद्य अस्मिन् क्रतु सत्तमे ॥१-१२-१७॥

छिद्रम् हि मृगयन्त एते विद्वान्सो ब्रह्म राक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥

तद् यथा विधि पूर्वम् क्रतुः एष समाप्यते ।
तथा विधानम् क्रियताम् समर्थाः करणेषु इह ॥१-१२-१९॥

तथा इति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् ।
पार्थिव इन्द्रस्य तत् वाक्यम् यथा आज्ञप्तम् अकुर्वत ॥१-१२-२०॥

ततो द्विजाः ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् ।
अनुज्ञाताः ततः सर्वे पुनः जग्मुः यथा आगतम् ॥१-१२-२१॥

गतेषु तेषु विप्रेषु मंत्रिणः तान् नराधिपः ।
विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ॥१-१२-२२॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥

fr:Râmâyana (trad. Roussel)/Bâlakânda/XII

Page is sourced from

sa.wikisource.org रामायणम्/बालकाण्डम्/सर्गः १२