रामायणम्/किष्किन्धाकाण्डम्/सर्गः १०

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/किष्किन्धाकाण्डम् श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥

ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् ।
अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥४-१०-१॥

दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः ।
अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥४-१०-२॥

इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् ।
छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥४-१०-३॥

आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप ।
दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४-१०-४॥
शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः ।
अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥४-१०-५॥
तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः ।

विषादात् इह माम् दृष्ट्वा पोउरैः मंत्रिभिर् एव च ॥४-१०-६॥
अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि ।

त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥४-१०-७॥
राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः ।
स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥४-१०-८॥

न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् ।
मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन॥४-१०-९॥

याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः ।
बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥४-१०-१०॥
राजभावे नियुक्तो अहम् शून्य देश जिगीषया ।

स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥४-१०-११॥
धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह ।

प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥४-१०-१२॥
माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् ।

विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥४-१०-१३॥
माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा ।

तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥४-१०-१४॥
अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः ।

स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥४-१०-१५॥
प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ ।
अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥४-१०-१६॥

तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् ।
अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥४-१०-१७॥

अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् ।
बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥४-१०-१८॥

स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् ।
तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥४-१०-१९॥

स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः ।
निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥४-१०-२०॥

तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् ।
पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥४-१०-२१॥

सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् ।
निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥४-१०-२२॥

विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः ।
यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥४-१०-२३॥

पाद प्रहारैः तु मया बहुभिः परिपातितम् ।
ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥४-१०-२४॥

तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः ।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥४-१०-२५॥

एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः ।
तदा निर्वासयामास वाली विगत साध्वसः ॥४-१०-२६॥

तेन अहम् अपविद्धः च हृत दारः च राघव ।
तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥४-१०-२७॥

ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः ।
प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥४-१०-२८॥

एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् ।
अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥४-१०-२९॥

वालिनः च भयात् तस्य सर्वलोक भयापह ।
कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥४-१०-३०॥

एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् ।
वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥४-१०-३१॥

अमोघाः सूर्य संकाशा निशिता मे शरा इमे ।
तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥४-१०-३२॥

यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् ।
तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥४-१०-३३॥

आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे ।
त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥४-१०-३४॥

तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।
सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥४-१०-३५॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥

Page is sourced from

sa.wikisource.org रामायणम्/किष्किन्धाकाण्डम्/सर्गः १०