रामायणम्/अरण्यकाण्डम्/सर्गः ५५
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥ संदिश्य राक्षसान् घोरान् रावणो अष्टौ महाबलान् । आत्मानम् बुद्धि वैक्लव्यात् कृत कृत्यम् अमन्यत ॥३-५५-१॥ स चिंतयानो वैदेहीम् काम बाण संप्रपीडितः । प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन् ॥३-५५-२॥ स प्रविश्य तु तत् वेश्म रावणो राक्षस अधिपः । अपश्यत् राक्षसी मध्ये सीताम् दुःख परायणम् ॥३-५५-३॥ अश्रु पूर्ण मुखीम् दीनाम् शोक भार अवपीडिताम् । वायु वेगैः इव आक्रांताम् मज्जन्तीम् नावम् अर्णवे ॥३-५५-४॥ मृग यूथ परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् । अधोगत मुखीम् सीताम् ताम् अभ्येत्य निशाचरः ॥३-५५-५॥ ताम् तु शोक वशात् दीनाम् अवशाम् राक्षस अधिपः । स बलात् दर्शयामास गृहम् देव गृह उपमम् ॥३-५५-६॥ हर्म्य प्रासाद संबधम् स्त्री सहस्र निषेवितम् । नाना पक्षि गणैः जुष्टम् नाना रत्न समन्वितम् ॥३-५५-७॥ दान्तकैः तापनीयैः च स्फाटिकै राजतैः तथा । वज्र वैदूर्य चित्रैः च स्तम्भैः दृष्टि मनोरमैः ॥३-५५-८॥ दिव्य दुन्दुभि निर्घोषम् तप्त कांचन भूषणम् । सोपानम् कांचनम् चित्रम् आरुरोह तया सह ॥३-५५-९॥ दान्तका राजताः चैव गवाक्षाः प्रिय दर्शनाः । हेम जाला आवृताः च आसन् तत्र प्रासाद पंक्तयः ॥३-५५-१०॥ सुधा मणि विचित्राणि भूमि भागानि सर्वशः । दशग्रीवः स्व भवने प्रादर्शयत मैथिलीम् ॥३-५५-११॥ दीर्घिकाः पुष्करिण्यः च नाना पुष्प समावृताः । रावणो दर्शयामास सीताम् शोक परायणाम् ॥३-५५-१२॥ दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन उत्तमम् । उवाच वाक्यम् पापात्मा सीताम् लोभितुम् इच्छया ॥३-५५-१३॥ दश राक्षस कोट्यः च द्वाविंशतिः अथ अपराः । वर्जयित्वा जरा वृद्धान् बालान् च रजनीचरान् ॥३-५५-१४॥ तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम कर्मणाम् । सहस्रम् एकम् एकस्य मम कार्य पुरःसरम् ॥३-५५-१५॥ यत् इदम् राज्य तंत्रम् मे त्वयि सर्वम् प्रतिष्ठितम् । जीवितम् च विशालाक्षि त्वम् मे प्राणैः गरीयसी ॥३-५५-१६॥ बह्वीनाम् उत्तम स्त्रीणाम् मम यो असौ परिग्रहः । तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥३-५५-१७॥ साधु किम् ते अन्यया बुद्ध्या रोचयस्व वचो मम । भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि ॥३-५५-१८॥ परिक्षिप्ता समुद्रेण लंका इयम् शत योजना । न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-५५-१९॥ न देवेषु न यक्षेषु न गंधर्वेषु न ऋषिषु । अहम् पश्यामि लोकेषु यो मे वीर्य समो भवेत् ॥३-५५-२०॥ राज्य भ्रष्टेन दीनेन तापसेन पदातिना । किम् करिष्यसि रामेण मानुषेण अल्प तेजसा ॥३-५५-२१॥ भजस्व सीते माम् एव भर्ता अहम् सदृशः तव । यौवनम् हि अध्रुवम् भीरु रमस्व इह मया सह ॥३-५५-२२॥ दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने । का अस्य शक्तिः इह आगंतुम् अपि सीते मनोरथैः ॥३-५५-२३॥ न शक्यो वायुः आकाशे पाशैः बद्धम् महाजवः । दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम् ॥३-५५-२४॥ त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने । विक्रमेण नयेत् यः त्वाम् मत् बाहु परिपालिताम् ॥३-५५-२५॥ लंकायाम् सुमहत् राज्यम् इदम् त्वम् अनुपालय । त्वत् प्रेष्या मत् विधा चैव देवाः च अपि चर अचरम् ॥३-५५-२६॥ अभिषेक उदक क्लिन्ना तुष्टा च रमयस्व माम् । दुष्कृतम् यत् पुरा कर्म वन वासेन तद् गतम् ॥३-५५-२७॥ यत् च ते सुकृतो धर्मः तस्य इह फलम् आप्नुहि । इह सर्वाणि माल्यानि दिव्य गंधानि मैथिलि ॥३-५५-२८॥ भूषणानि च मुख्यानि तानि सेव मया सह । पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे ॥३-५५-२९॥ विमानम् सूर्य संकाशम् तरसा निर्जितम् रणे । विशालम् रमणीयम् च तत् विमानम् मनो जवम् ॥३-५५-३०॥ तत्र सीते मया सार्धम् विहरस्व यथा सुखम् । वदनम् पद्म संकाशम् विमलम् चारु दर्शनम् ॥३-५५-३१॥ शोक आर्तम् तु वरारोहे न भ्राजति वर आनने । एवम् वदति तस्मिन् सा वस्त्र अन्तेन वर अंगना ॥३-५५-३२॥ पिधाय इन्दु निभम् सीता मंदम् अश्रून् अवर्तयत् । ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिंता हत प्रभाम् ॥३-५५-३३॥ उवाच वचनम् वीरो रावणो रजनी चरः । अलम् व्रीडेन वैदेहि धर्म लोप कृतेन ते ॥३-५५-३४॥ आर्षो अयम् देवि निष्यन्दो यः त्वाम् अभिगमिष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३-५५-३५॥ प्रसादम् कुरु मे क्षिप्रम् वश्यो दासो अहम् अस्मि ते । इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥३-५५-३६॥ न च अपि रावणः कांचित् मूर्ध्ना स्त्रीम् प्रणमेत ह । एवम् उक्त्वा दशग्रीवो मैथिलीम् जनक आत्मजाम् । कृत अन्त वशम् आपन्नो मम इयम् इति मन्यते ॥३-५५-३७॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥संबंधित कड़ियाँ
Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ५५