रामायणम्/अरण्यकाण्डम्/सर्गः २१

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/अरण्यकाण्डम्

'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥'''
स पुनः पतिताम् दृष्ट्वा क्रोधात् शूर्पणखाम् खरः ।
उवाच व्यक्तता वाचा ताम् अनर्थ अर्थम् आगताम् ॥३-२१-१॥

मया तु इदानीम् शूराः ते राक्षसा पिशित अशनाः ।
त्वत् प्रियार्थम् विनिर्दिष्टाः किम् अर्थम् रुद्यते पुनः ॥३-२१-२॥

भक्ताः चैव अनुरक्ताः च हिताः च मम नित्यशः ।
हन्यमाना अपि न हन्यन्ते न न कुर्युः वचो मम ॥३-२१-३॥

किम् एतत् श्रोतुम् इच्छामि कारणम् यत् कृते पुनः ।
हा नाथ इति विनर्दन्ती सर्पवत् चेष्टसे क्षितौ ॥३-२१-४॥

अनाथ वत् विलपसि किम् नु नाथे मयि स्थिते ।
उत्तिष्ठोत्तिष्ठ मा मैवम् वैक्लव्यम् त्यज्यताम् इति ॥३-२१-५॥

इति एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता ।
विमृज्य नयने स अस्रे खरम् भ्रातरम् अब्रवीत् ॥३-२१-६॥

अस्मि इदानीम् अहम् प्रप्ता हत श्रवण नासिका ।
शोणित ओघ परिक्लिन्ना त्वया च परिसमन्विता ॥३-२१-७॥

प्रेषिताः च त्वया शूरा राक्षसाः ते चतुर् दश ।
निहन्तुम् राघवम् घोराम् मत् प्रियार्थम् स लक्ष्मणम् ॥३-२१-८॥

ते तु रामेण सामर्षाः शूल पट्टिस पाणयः ।
समरे निहताः सर्वे सायकैः मर्म भेदिभिः ॥३-२१-९॥

तान् भूमौ पतितान् दृष्ट्वा क्षणेन एव महाजवान् ।
रामस्य च महत् कर्म महान् त्रासो अभवन् मम ॥३-२१-१०॥

सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर ।
शरणम् त्वाम् पुनः प्राप्ता सर्वतो भय दर्शिनी ॥३-२१-११॥

विषाद नक्र अध्युषिते परित्रास ऊर्मि मालिनि ।
किम् माम् न त्रायसे मग्नाम् विपुले शोक सागरे ॥३-२१-१२॥

एते च निहता भूमौ रामेण निशितैः शरैः ।
ये च मे पदवीम् प्राप्ता राक्षसाः पिशित अशनाः ॥३-२१-१३॥

मयि ते यदि अनुक्रोशो यदि रक्षःसु तेषु च ।
रामेण यदि शक्तिः ते तेजो वा अस्ति निशा चर ॥३-२१-१४॥

दण्डकारण्य निलयम् जहि राक्षस कण्टकम् ।
यदि रामम् अमित्रघ्नम् न त्वम् अद्य वधिष्यसि ॥३-२१-१५॥

तव चैव अग्रतः प्राणान् त्यक्ष्यामि निरपत्रपा ।
बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे ॥३-२१-१६॥

स्थातुम् प्रति मुखे शक्तः स बलो अपि महा रणे ।
शूरमानी न शूरः त्वम् मिथ्या आरोपित विक्रमः ॥३-२१-१७॥

अपयाहि जन स्थानात् त्वरितः सह बान्धवः ।
जहि त्वम् समरे मूढान् यथा तु कुलपांसन ॥३-२१-१८॥

मानुषौ तौ न शक्नोषि हन्तुम् वै राम लक्ष्मणौ ।
निःसत्त्वस्य अल्प वीर्यस्य वासः ते कीदृशः तु इह ॥३-२१-१९॥

राम तेजो अभिभूतो हि त्वम् क्षिप्रम् विनशिष्यसि ।
स हि तेजः समायुक्तो रामो दशरथात्मजः ॥३-२१-२०॥

भ्राता च अस्य महा वीर्यो येन च अस्मि विरूपिता ।
एवम् विलाप्य बहुशो राक्ष्सी प्रदरोदरी ॥३-२१-२१॥

भ्रातुः समीपे शोक आर्ता नष्ट संज्ञा बभूव ह ।
कराभ्याम् उदरम् हत्वा रुरोद भृश दुःखिता ॥३-२१-२२॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकविंशः सर्गः ॥३-२१॥

Page is sourced from

sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः २१