रामायणम्/अरण्यकाण्डम्/सर्गः १६

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/अरण्यकाण्डम्

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥

वसतः तस्य तु सुखम् राघवस्य महात्मनः ।
शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत ॥३-१६-१॥

स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः ।
प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् ॥३-१६-२॥

प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् ।
पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥३-१६-३॥

अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद ।
अलंकृत इव आभाति येन संवत्सरः शुभः ॥३-१६-४॥

नीहार परुषो लोकः पृथिवी सस्य मालिनी ।
जलानि अनुपभोग्यानि सुभगो हव्य वाहनः ॥३-१६-५॥

नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः ।
कृत आग्रयणकाः काले सन्तो विगत कल्मषाः ॥३-१६-६॥

प्राज्यकामा जनपदाः संपन्नतर गो रसाः ।
विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः ॥३-१६-७॥

सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् ।
विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते ॥३-१६-८॥

प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् ।
यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः ॥३-१६-९॥

अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः ।
दिवसाः सुभग आदित्याअः छाया सलिल दुर्भगाः ॥३-१६-१०॥

मृदु सूर्याः सनीहाराः पटु शीताः समारुताः ।
शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति साम्प्रतम् ॥३-१६-११॥

निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः ।
शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् ॥३-१६-१२॥

रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः ।
निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते ॥३-१६-१३॥

ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते ।
सीता इव च आतप श्यामा लक्ष्यते न तु शोभते ॥३-१६-१४॥

प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् ।
प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः ॥३-१६-१५॥

बाष्प च्छन्नानि अरण्यानि यव गोधूमवंति च ।
शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः ॥३-१६-१६॥

खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः ।
शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः ॥३-१६-१७॥

मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः ।
दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते ॥३-१६-१८॥

अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ।
संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ ॥३-१६-१९॥

अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला ।
वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा ॥३-१६-२०॥

स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् ।
अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् ॥३-१६-२१॥

एते हि समुपासीना विहगा जलचारिणः ।
न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् ॥३-१६-२२॥

अवश्याय तमो नद्धा नीहार तमसा आवृताः ।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः ॥३-१६-२३॥

बाष्प संचन्न सलिला रुत विज्ञेय सारसाः ।
हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् ॥३-१६-२४॥

तुषार पतनात् चैव मृदुत्वात् भास्करस्य च ।
शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् ॥३-१६-२५॥

जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः ।
नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः ॥३-१६-२६॥

अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः ।
तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे ॥३-१६-२७॥

त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् ।
तपस्वी नियताहारः शेते शीते महीतले ॥३-१६-२८॥

सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः ।
वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् ॥३-१६-२९॥

अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः ।
कथम् तु अपर रात्रेषु सरयूम् अवगाहते ॥३-१६-३०॥

पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् ।
धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ॥३-१६-३१॥

प्रियाभिभाषी मधुरो दीर्घबाहुः अरिन्दमः ।
संत्यज्य विविधान् भोगान् आर्यम् सर्वात्मना आश्रितः ॥३-१६-३२॥

जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना ।
वनस्थम् अपि तापस्ये यः त्वाम् अनुविधीयते ॥३-१६-३३॥

न पित्र्यम् अनुवर्न्तन्ते मातृकम् द्विपदा इति ।
ख्यातो लोक प्रवादो अयम् भरतेन अन्यथा कृतः ॥३-१६-३४॥

भर्ता दशरथो यस्याः साधुः च भरतः सुतः ।
कथम् नु सा अम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥३-१६-३५॥

इति एवम् लक्ष्मणे वाक्यम् स्नेहात् वदति धर्मिके ।
परिवादम् जनन्यः तम् असहन् राघवो अब्रवीत् ॥३-१६-३६॥

न ते अम्बा मध्यमा तात गर्हितव्या कथंचन ।
ताम् एव इक्ष्वाकु नाथस्य भरतस्य कथाम् कुरु ॥३-१६-३७॥

निश्चिता एव हि मे बुद्धिः वन वासे दृढ व्रता ।
भरत स्नेह संतप्ता बालिशी क्रियते पुनः ॥३-१६-३८॥

संस्मरामि अस्य वाक्यानि प्रियाणि मधुराणि च ।
हृद्यानि अमृत कल्पानि मनः प्रह्लादानि च ॥३-१६-३९॥

कदा हि अहम् समेष्यामि भरतेन महात्मना ।
शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥३-१६-४०॥

इति एवम् विलपन् तत्र प्राप्य गोदावरीम् नदीम् ।
चक्रे अभिषेकम् काकुत्स्थः सानुजः सह सीतया ॥३-१६-४१॥

तर्पयित्वा अथ सलिलैः तैः पितॄन् दैवतानि च ।
स्तुवन्ति स्म उदितम् सूर्यम् देवताअः च तथा अनघाः॥३-१६-४२॥

कृताभिषेकः स रराज रामः सीता  द्वितीयः सह लक्ष्मणेन ।
कृत अभिषेको तु अग राज पुत्र्या रुद्रः स नन्दिः भगवान् इव ईशः ॥३-१६-४३॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥

Page is sourced from

sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः १६