महाभारतम्-10-सौप्तिकपर्व-017

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सौप्तिकपर्व

युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा रुद्रमहिमकथनम्।। 1 ।।

वैशम्पायन उवाच। 10-17-1x
हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः।
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्।।
10-17-1a
10-17-1b
कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना।
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः।।
10-17-2a
10-17-2b
तथा कृतास्‌रविक्रान्ताः सङ्ग्रामेष्वपलायिनः।
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः।।
10-17-3a
10-17-3b
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्।
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः।।
10-17-4a
10-17-4b
किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ।
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः।।
10-17-5a
10-17-5b
श्रीभगवानुवाच। 10-17-6x
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्।
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्।।
10-17-6a
10-17-6b
प्रसन्नो हि महादेवो दद्यादमरतामपि।
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्।।
10-17-7a
10-17-7b
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ।
यानि चास्यपुराणानि कर्माणि विविधानि च।।
10-17-8a
10-17-8b
आदिरेष हि भूतानां मध्यमन्तश्च भारत।
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा।।
10-17-9a
10-17-9b
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः।
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्।।
10-17-10a
10-17-10b
हरिकेशस्तथेत्युक्‌वा दीर्घदर्शी तदा प्रभुः।
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः।।
10-17-11a
10-17-11b
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः।
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्।।
10-17-12a
10-17-12b
सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि।
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः।।
10-17-13a
10-17-13b
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः।
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः।।
10-17-14a
10-17-14b
भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः।
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्।।
10-17-15a
10-17-15b
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्।
बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा।।
10-17-16a
10-17-16b
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्।
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्।।
10-17-17a
10-17-17b
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च।
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्।।
10-17-18a
10-17-18b
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्।
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु।।
10-17-19a
10-17-19b
भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा।
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः।।
10-17-20a
10-17-20b
बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा।
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत।।
10-17-21a
10-17-21b
तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत।
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव।।
10-17-22a
10-17-22b
किं कृतं सलिले शर्व चिरकालस्थितेन ते।
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्।।
10-17-23a
10-17-23b
सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्।
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै।।
10-17-24a
10-17-24b
प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह।
ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः।।
10-17-25a
10-17-25b
एवमुक्त्वा स सक्रोधो जगाम विमना भवः।
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः।।
10-17-26a
10-17-26b
।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि सप्तदशोऽध्यायः।। 17 ।।

Template:Footer

वर्गः:महाभारतम्/सौप्तिकपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-10-सौप्तिकपर्व-017