महाभारतम्-10-सौप्तिकपर्व-009

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सौप्तिकपर्व

द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम्।। 1 ।। दुर्योधनम्प्रति द्रौणिना सुप्तजवधकथनम्।। 2 ।। दुर्योधनेन प्राणत्यागः।। 3 ।। द्रौण्यादीनां नगरगमनम्।। 4 ।। सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः।। 5 ।।

सञ्जय उवाच। 10-9-1x
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः।।
10-9-1a
10-9-1b
गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्।।
10-9-2a
10-9-2b
तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले।।
10-9-3a
10-9-3b
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः।
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्।।
10-9-4a
10-9-4b
निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून्।
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम्।।
10-9-5a
10-9-5b
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्।
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन्।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।।
10-9-6a
10-9-6b
10-9-6c
तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः।
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः।।
10-9-7a
10-9-7b
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्।
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः।।
10-9-8a
10-9-8b
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि।
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत्।।
10-9-9a
10-9-9b
कृप उवाच। 10-9-10x
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः।
एकादशचमूभर्ता शेते दुर्योधनो हतः।।
10-9-10a
10-9-10b
पश्य चामीकराभस्य चामीकरविभूषिताम्।
गदां गदाप्रियस्येमां समीपे पतितां भुवि।।
10-9-11a
10-9-11b
इयमेनं गदा शूरं न जहाति रणेरणे।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्।।
10-9-12a
10-9-12b
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव।।
10-9-13a
10-9-13b
योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः।
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम्।।
10-9-14a
10-9-14b
येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः।
स भूमौ निहतः शेते कुरुराजः परैरयम्।।
10-9-15a
10-9-15b
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः।
स वीरशयने शेते क्रव्याद्भिः परिवारितः।।
10-9-16a
10-9-16b
यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम्।
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः।।
10-9-17a
10-9-17b
सञ्जय उवाच। 10-9-18x
तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम्।
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत्।।
10-9-18a
10-9-18b
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च।।
10-9-19a
10-9-19b
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ।
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप।।
10-9-20a
10-9-20b
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे।।
10-9-21a
10-9-21b
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः।
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः।।
10-9-22a
10-9-22b
द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव।।
10-9-23a
10-9-23b
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः।
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम्।।
10-9-24a
10-9-24b
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः।।
10-9-25a
10-9-25b
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः।
दुर्योधनसमो नास्ति गदायामिति वीर्यवान्।।
10-9-26a
10-9-26b
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो।।
10-9-27a
10-9-27b
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्।।
10-9-28a
10-9-28b
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ।
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते।।
10-9-29a
10-9-29b
द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ।
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्‌।।
10-9-30a
10-9-30b
घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्।
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम्।।
10-9-31a
10-9-31b
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप।
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः।।
10-9-32a
10-9-32b
धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः।
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ।।
10-9-33a
10-9-33b
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा।
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते।।
10-9-34a
10-9-34b
धिगस्तु कृतवर्माणं मां कृपं च महारथम्।
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्।।
10-9-35a
10-9-35b
दातारं सर्वकामानां रक्षितारं प्रजाहितम्।
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान्।।
10-9-36a
10-9-36b
कृपस्य तव वीर्येण मम चैव पितुश्च मे।
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च।।
10-9-37a
10-9-37b
तव प्रसादादस्माभिः समित्रैः सह बान्धवैः।
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः।।
10-9-38a
10-9-38b
कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्।
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्।।
10-9-39a
10-9-39b
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्।
यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम्।
10-9-40a
10-9-40b
तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते।
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै।।
10-9-41a
10-9-41b
दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम्।
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं।।
10-9-42a
10-9-42b
गत्वैव तु महाराज समेत्य च महारथान्।
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम।।
10-9-43a
10-9-43b
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्।
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप।।
10-9-44a
10-9-44b
परिष्वजेथा राजानं बाह्लिकं सुमहारथम्।
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च।।
10-9-45a
10-9-45b
तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान्।
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्‌वमनामयम्।।
10-9-46a
10-9-46b
सञ्जय उवाच। 10-9-47x
इत्येवमुक्‌वा राजानं भग्नसक्थमचेतसम्।
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत्।।
10-9-47a
10-9-47b
दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु।
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम्।।
10-9-48a
10-9-48b
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा।।
10-9-49a
10-9-49b
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः।
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत।।
10-9-50a
10-9-50b
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्।।
10-9-51a
10-9-51b
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः।।
10-9-52a
10-9-52b
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्।।
10-9-53a
10-9-53b
न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्।।
10-9-54a
10-9-54b
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना।
तेन मन्ये मघवता सममात्मानमद्य वै।।
10-9-55a
10-9-55b
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः।
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः।।
10-9-56a
10-9-56b
प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत्।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्।।
10-9-57a
10-9-57b
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप।
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः।।
10-9-58a
10-9-58b
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्।।
10-9-59a
10-9-59b
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्।
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति।।
10-9-60a
10-9-60b
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः।
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव।।
10-9-61a
10-9-61b
तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै।।
10-9-62a
10-9-62b
वैशम्पायन उवाच। 10-9-63x
इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्।।
10-9-63a
10-9-63b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि नवमोऽध्यायः।। 9 ।।

10-9-17 उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरमिति झ.पाठः।। 10-9-23 धर्मयुद्धे ह्यधर्मेणेति झ.पाठः।। 10-9-9 नवमोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/सौप्तिकपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-10-सौप्तिकपर्व-009