महाभारतम्-09-शल्यपर्व-046

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम्।। 1 ।। ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम्।। 2 ।।

वैशम्पायन उवाच। 9-46-1x
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः।
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि।।
9-46-1a
9-46-1b
ततो हिमवता दत्ते मणिप्रवरशोभिते।
दिव्यरत्नाचिते पुण्ये निषण्णं परमासने।।
9-46-2a
9-46-2b
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः।।
9-46-3a
9-46-3b
इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा।
धाता चैव विधाता च तथा चैवानिलानलौ।।
9-46-4a
9-46-4b
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां।
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च।।
9-46-5a
9-46-5b
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह।।
9-46-6a
9-46-6b
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः।
देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा।।
9-46-7a
9-46-7b
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः।
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः।।
9-46-8a
9-46-8b
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः।।
9-46-9a
9-46-9b
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च।
क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च।।
9-46-10a
9-46-10b
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते।
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः।।
9-46-11a
9-46-11b
समुद्राश्च हदाश्चैव तीर्थानि विविधानि च।
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप।।
9-46-12a
9-46-12b
अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती।
उमा शची सिनीवाली तथैवानुमतिः कुहूः।।
9-46-13a
9-46-13b
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्।
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्।।
9-46-14a
9-46-14b
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च।
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप।।
9-46-15a
9-46-15b
उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः।
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह।।
9-46-16a
9-46-16b
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः।
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये।।
9-46-17a
9-46-17b
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः।
ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः।।
9-46-18a
9-46-18b
जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः।
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः।।
9-46-19a
9-46-19b
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप।
सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम्।।
9-46-20a
9-46-20b
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः।
सैनापत्ये महात्मानमसुराणां भयङ्करम्।।
9-46-21a
9-46-21b
पुरा यथा महाराज वरुणं वै जलेश्वरम्।
तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः।।
9-46-22a
9-46-22b
कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः।
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः।।
9-46-23a
9-46-23b
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः।
नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम्।।
9-46-24a
9-46-24b
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्।
तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः।।
9-46-25a
9-46-25b
मायाशतधरं कामं कामवीर्यबलान्वितम्।
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्।।
9-46-26a
9-46-26b
सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्।
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश।।
9-46-27a
9-46-27b
तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम्।
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम्।।
9-46-28a
9-46-28b
जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः।
गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा।।
9-46-29a
9-46-29b
ततः प्रादादनुचरौ यमः कालोपमावुभौ।
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती।।
9-46-30a
9-46-30b
सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ।
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्।।
9-46-31a
9-46-31b
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ।
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च।।
9-46-32a
9-46-32b
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः।
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ।।
9-46-33a
9-46-33b
परिधं च वटं चैव भीमं च सुमहाबलम्।
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ।।
9-46-34a
9-46-34b
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते।
उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ।।
9-46-35a
9-46-35b
ददावनलपुत्राय वासवः परवीरहा।
तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून्।।
9-46-36a
9-46-36b
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्।
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः।।
9-46-37a
9-46-37b
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ।
स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ।।
9-46-38a
9-46-38b
किन्दुं च कुसुमं चैव कुमुदं च महायशाः।
डम्बराडम्बरौ चैव ददौ धाता महात्मने।।
9-46-39a
9-46-39b
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ।
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ।।
9-46-40a
9-46-40b
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने।
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः।।
9-46-41a
9-46-41b
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ।
सुव्रतं च महात्मानं शुभकर्माणमेव च।।
9-46-42a
9-46-42b
कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ।
पाणीतकं कालिकं च महामायाविनावुभौ।।
9-46-43a
9-46-43b
पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत।
बलं चातिबलं चैव महावक्त्रौ महाबलौ।।
9-46-44a
9-46-44b
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम।
यमं चातियमं चैव तिमिवक्त्रौ महाबलौ।।
9-46-45a
9-46-45b
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः।
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्।।
9-46-46a
9-46-46b
हिमवान्प्रददौ राजन्हुताशनसुताय वै।
काञ्चनं च महात्मानं मेघमालिनमेव च।।
9-46-47a
9-46-47b
ददावनुचरौ मेरुरग्निपुत्राय भारत।
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ।।
9-46-48a
9-46-48b
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ।
उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ।।
9-46-49a
9-46-49b
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ।
सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ।।
9-46-50a
9-46-50b
प्रददावग्निपुत्राय महापारिषदावुभौ।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च।।
9-46-51a
9-46-51b
प्रददावग्निपुत्राय पार्वती शुभदर्शना।
जयं महाजयं चैव गङ्गा ज्वलनसूनवे।।
9-46-52a
9-46-52b
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः।
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा।।
9-46-53a
9-46-53b
सागराः सरितश्चैव गिरयश्च महाबलाः।
ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः।।
9-46-54a
9-46-54b
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्।
शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः।।
9-46-55a
9-46-55b
विविधायुधसम्पन्नाश्चित्राभरणभूषिताः।
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च।।
9-46-56a
9-46-56b
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ।
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः।।
9-46-57a
9-46-57b
अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत्।
एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः।।
9-46-58a
9-46-58b
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः।
पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः।।
9-46-59a
9-46-59b
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः।
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः।।
9-46-60a
9-46-60b
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः।
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः।।
9-46-61a
9-46-61b
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः।
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः।।
9-46-62a
9-46-62b
उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः।
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च।।
9-46-63a
9-46-63b
वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ।
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा।।
9-46-64a
9-46-64b
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान्।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा।।
9-46-65a
9-46-65b
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत।
गोव्रजः कनकापीडो महापारिषदेश्वरः।।
9-46-66a
9-46-66b
गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान्।
वैताली गतिताली च तथा कथकवातिकौ।।
9-46-67a
9-46-67b
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह।
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः।।
9-46-68a
9-46-68b
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः।
कालकक्षः सितश्चैव भूतानां मथनस्तथा।।
9-46-69a
9-46-69b
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः।
मज्जानश्च महातेजाः क्रथक्राथौ च भारत।।
9-46-70a
9-46-70b
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्।
मधुरः सुप्रसादश्च किरीटी च महाबलः।।
9-46-71a
9-46-71b
वत्सलो मधुवर्णश्च कलशोदर एव च।
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्।।
9-46-72a
9-46-72b
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः।
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा।।
9-46-73a
9-46-73b
अचलः कनकाक्षश्च बालानामपि यः प्रभुः।
सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः।।
9-46-74a
9-46-74b
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः।
स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः।।
9-46-75a
9-46-75b
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः।
चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः।।
9-46-76a
9-46-76b
योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः।
पैतामहा महात्मानो महापारिषदाश्च ये।।
9-46-77a
9-46-77b
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय।
सहस्रशः पारिषदाः कुमारमुपतस्थिरे।।
9-46-78a
9-46-78b
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा।।
9-46-79a
9-46-79b
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा।
मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत।।
9-46-80a
9-46-80b
नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे।
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा।।
9-46-81a
9-46-81b
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः।
ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा।।
9-46-82a
9-46-82b
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये।
गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा।।
9-46-83a
9-46-83b
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा।
महाजठरपादाङ्गास्तारकाक्षाश्च भारत।।
9-46-84a
9-46-84b
पारावतमुखाश्चान्ये तथा वृषमुखाः परे।
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः।।
9-46-85a
9-46-85b
कृकलासमुखाश्चैव विरजोम्बरधारिणः।
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः।।
9-46-86a
9-46-86b
आशीविषाश्चीरधरा गोनासावदनास्तथा।
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः।।
9-46-87a
9-46-87b
हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः।।
9-46-88a
9-46-88b
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः।
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि।।
9-46-89a
9-46-89b
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा।
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः।।
9-46-90a
9-46-90b
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः।
नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे।।
9-46-91a
9-46-91b
भुजङ्गभोगवदना नानागुल्मनिवासिनः।
चीरसंवृतगात्राश्च नानाकनकवाससः।।
9-46-92a
9-46-92b
नानावेषधराश्चैव नानामाल्यानुलेपनाः।
नानावस्त्रधराश्चैव चर्मवासस एव च।।
9-46-93a
9-46-93b
उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः।
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः।।
9-46-94a
9-46-94b
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे।
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा।।
9-46-95a
9-46-95b
चित्रमालाधराः केचित्केचिद्रोमाननास्तथा।
विग्रहैकरसा नित्यमजेताः सुरसत्तमैः।।
9-46-96a
9-46-96b
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः।
स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः।।
9-46-97a
9-46-97b
महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः।
कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः।।
9-46-98a
9-46-98b
हस्तिनासाः कूर्मनासा वृकनासास्तथा परे।
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः।।
9-46-99a
9-46-99b
महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे।
वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः।।
9-46-100a
9-46-100b
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः।
पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत।।
9-46-101a
9-46-101b
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः।
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः।।
9-46-102a
9-46-102b
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत।
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः।।
9-46-103a
9-46-103b
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा।
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः।।
9-46-104a
9-46-104b
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत।
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः।।
9-46-105a
9-46-105b
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे।
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत।।
9-46-106a
9-46-106b
चामरापीडकनिभाः श्वेतलोहितराजयः।
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः।।
9-46-107a
9-46-107b
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु।
शेषैः कृतः पारिषदैरायुधानां परिग्रहः।।
9-46-108a
9-46-108b
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः।
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः।।
9-46-109a
9-46-109b
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत।।
9-46-110a
9-46-110b
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः।
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः।।
9-46-111a
9-46-111b
महाबला महावेगा महापारिषदास्तथा।
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः।।
9-46-112a
9-46-112b
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः।
एते चान्ये च बहवो महापारिषदा नृप।।
9-46-113a
9-46-113b
उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम्।
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः।।
9-46-114a
9-46-114b
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन्।
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च।
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे।।
9-46-115a
9-46-115b
9-46-115c
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि षट्‌चत्वारिंशोऽध्यायः।। 46 ।।

9-46-13 नागराजश्च वामन इति ख.पाठः।। 9-46-45 घसं त्वातिघसं चैवेति ख.पाठः।। 9-46-46 षट्चत्वारिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-046