महाभारतम्-09-शल्यपर्व-030

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम्।। 1 ।।
व्याधनिवेदनेन सपरिवारैः पाण्डवैर्ह्रदं प्रत्यागमनम्।। 2 ।।
तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम्।। 3 ।।
दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम्।। 4 ।।

`सञ्जय उवाच। 9-30-1x
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले।।
9-30-1a
9-30-1b
यत्र शब्देन महता नान्वबुध्यन्महारथाः।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्'।।
9-30-2a
9-30-2b
धृतराष्ट्र उवाच। 9-30-3x
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय।।
9-30-3a
9-30-3b
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा।।
9-30-4a
9-30-4b
सञ्जय उवाच। 9-30-5x
सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम्।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः।।
9-30-5a
9-30-5b
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम्।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः।।
9-30-6a
9-30-6b
9-30-6c
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया।।
9-30-7a
9-30-7b
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्।।
9-30-8a
9-30-8b
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत्।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया।।
9-30-9a
9-30-9b
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः।।
9-30-10a
9-30-10b
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः।।
9-30-11a
9-30-11b
ते तं हदं समासाद्य यत्र शेते जनाधिपः।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि।।
9-30-12a
9-30-12b
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि।।
9-30-13a
9-30-13b
तेषामपि बलं सर्वं हतं दुर्योधन त्वया।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः।।
9-30-14a
9-30-14b
न ते वेगं विषहितुं शक्तास्तव विशाम्पते।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत।।
9-30-15a
9-30-15b
दुर्योधन उवाच। 9-30-16x
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान्।।
9-30-16a
9-30-16b
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः।
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये।।
9-30-17a
9-30-17b
9-30-17c
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे।।
9-30-18a
9-28-18b
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम।।
9-28-19a
9-28-19b
सञ्जय उवाच। 9-28-20x
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान्।।
9-28-20a
9-28-20b
इष्टापूर्तेन दानेन सत्येन च जपेन च।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्।।
9-28-21a
9-28-21b
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम्।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे।।
9-30-22a
9-30-22b
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप।।
9-30-23a
9-30-23b
तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया।।
9-30-24a
9-30-24b
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो।।
9-30-25a
9-30-25b
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः।।
9-30-26a
9-30-26b
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः।।
9-30-27a
9-30-27b
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्।
अयुद्धमनसं चैव राजानं स्थितमम्भसि।।
9-30-28a
9-30-28b
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्।।
9-30-29a
9-30-29b
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव।
यदृच्छोपगतास्तत्र राजानं परिमार्गता।।
9-30-30a
9-30-30b
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव।।
9-30-31a
9-30-31b
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः।।
9-30-32a
9-30-32b
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्।।
9-30-33a
9-30-33b
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते।
शयानं सलिले सर्वे कथयामो धनुर्भृते।।
9-30-34a
9-30-34b
स नो दास्यति सुप्रीतो धनानि बहुलान्युत।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा।।
9-30-35a
9-30-35b
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः।
मांसभारानुपादाय प्रययुः शिबिरं प्रति।।
9-30-36a
9-30-36b
पाण्‍डवाश्च महाराज लब्धलक्षाः प्रहारिणः।
अपश्यमानाः समरे दुर्योधनमवस्थितम्।।
9-30-37a
9-30-37b
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे।।
9-30-38a
9-30-38b
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः।।
9-30-39a
9-30-39b
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः।।
9-30-40a
9-30-40b
`अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत्।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः'।।
9-30-41a
9-30-41b
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो।।
9-30-42a
9-30-42b
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः।।
9-30-43a
9-30-43b
ते तु पाण्डवमासाद्य भीमसेनं महाबलम्।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्।।
9-30-44a
9-30-44b
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः।।
9-30-45a
9-30-45b
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे।।
9-30-46a
9-30-46b
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः।।
9-30-47a
9-30-47b
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम्।।
9-30-48a
9-30-48b
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः।।
9-30-49a
9-30-49b
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम्।।
9-30-50a
9-30-50b
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः।।
9-30-51a
9-30-51b
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम्।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते।।
9-30-52a
9-30-52b
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम्।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः।।
9-30-53a
9-30-53b
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः।।
9-30-54a
9-30-54b
उत्तमौजा युधामन्युः सात्यकिश्च महारथः।
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः।।
9-30-55a
9-30-55b
9-30-55c
ततः प्राप्तो महाराज धर्मराजः प्रतापवान्।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत्।।
9-30-56a
9-30-56b
शीतामलजलं हृद्यं द्वितीयमिव सागरम्।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः।।
9-30-57a
9-30-57b
अत्यद्भुतेन विधिना दैवयोगेन भारत।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो।
9-30-58a
9-30-58b
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः।। 9-30-59a
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्।।
9-30-59a
9-30-59b
युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः।
आजगाम महाराज तव पुत्रवधाय वै।।
9-30-60a
9-30-60b
महता शङ्खनादेन रथनेमिस्वनेन च।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम्।।
9-30-61a
9-30-61b
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्।।
9-30-62a
9-30-62b
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः।
अपयास्यामहे तावदनुजानातु नो भवान्।।
9-30-63a
9-30-63b
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम्।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो।।
9-30-64a
9-30-64b
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः।।
9-30-65a
9-30-65b
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति।।
9-30-66a
9-30-66b
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः।।
9-30-67a
9-30-67b
कथं नु युद्धं भविता कथं राजा भविष्यति।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्।।
9-30-68a
9-30-68b
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः।।
9-30-69a
9-30-69b
।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः।। 30 ।।

9-30-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात्। इति ङ. पाठः।। 9-30-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम्।। 9-30-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः।। 9-30-30 त्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-030