महाभारतम्-08-कर्णपर्व-037

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/कर्णपर्व

कर्णेन सोपहासं शल्यगर्हणम्।। 1 ।।

सञ्जय उवाच। 8-37-1x
ततः पुनर्महाराज मद्रराजमरिन्दमः।
अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः।।
8-37-1a
8-37-1b
निर्भर्त्सनार्थं शल्य त्वं यत्तु जल्पितवानसि।
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे।।
8-37-2a
8-37-2b
यदि मां देवताः सर्वा योधयेयुः सवासवाः।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात्।।
8-37-3a
8-37-3b
नाहं भीषयितुं शक्यः शुद्धकर्णा महाहवे।
अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे।।
8-37-4a
8-37-4b
नीचस्य बलमेतावत्पारुष्यं यतत्त्वमात्थ माम्।
अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते।।
8-37-5a
8-37-5b
न हि कर्णः समुद्भूतो भयार्थमिह मद्रक।
विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः।।
8-37-6a
8-37-6b
सखिभावेन सौहार्दान्मितत्रभावेन चैव हि।
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्।।
8-37-7a
8-37-7b
राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम्।
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम्।।
8-37-8a
8-37-8b
कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव।
`समयः परिपाल्यो मे तेन जीवसि साम्प्रतम्'।।
8-37-9a
8-37-9b
ऋते शल्यसहस्रेण विजयेयमहं परान्।
मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम्।।
8-37-10a
8-37-10b
शल्य उवाच। 8-37-11x
आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति।
न ते कर्णसहस्रेण शक्या जेतुं परे युधि।।
8-37-11a
8-37-11b
सञ्जय उवाच। 8-37-12x
तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा।
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम्।।
8-37-12a
8-37-12b
इदं त्वमेकाग्रमनाः शृणु मद्रजनाधिप।
सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्।।
8-37-13a
8-37-13b
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्।
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने।।
8-37-14a
8-37-14b
तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः।
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत्।।
8-37-15a
8-37-15b
बहिष्कृता हिमवतता गङ्गया च तिरस्कृताः।
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये।।
8-37-16a
8-37-16b
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः।
तान्धर्मबाह्यानशुचीन्बाह्लीकानपि वर्जयेत्।।
8-37-17a
8-37-17b
गोवर्धनो नाम वटः सुभाण्डं नाम पत्तनम्।
एतद्राजन्कलिद्वारमाकुमारात्स्मराम्यहम्।।
8-37-18a
8-37-18b
कार्येणात्यर्थगूढेन बाह्लीकेषूषितं मया।
तत एषां समाचारः संवासाद्विदितो मया।।
8-37-19a
8-37-19b
शाकलं नाम नगरमापगानामनिम्नगा।
चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्।।
8-37-20a
8-37-20b
पानं गुडासवं पीत्वा गोमांसं लशुनैः सह।
अपूपसक्तुमद्यानामाशिताः शीलवर्जिताः।।
8-37-21a
8-37-21b
गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः।
नगरापणवेशेषु बहिर्माल्यानुलेपनाः।।
8-37-22a
8-37-22b
मत्ताः प्रगीतविरुतैः खरोष्ट्रनिनदोपमैः।
अनावृता मैथुने ताः कामचाराश्च सर्वशः।।
8-37-23a
8-37-23b
आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कxxxः।
हेहतेहेहतेत्येवं स्वामिभर्तृहतेति च।।
8-37-24a
8-37-24b
आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः।
तासां किलावलिप्तानां निवसन्कुरुजाङ्गले।।
8-37-25a
8-37-25b
कश्चिद्बाह्लीकदुष्टानां नातिहृष्टमना जगौ।
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी।।
8-37-26a
8-37-26b
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम्।
शतद्रुं नु कदा तीर्त्वा तां च रम्यामिरावतीम्।
गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाः शुभाः स्त्रियः।।
8-37-27a
8-37-27b
8-37-27c
मनःशिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काकुकूजिताः।
कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः।।
8-37-28a
8-37-28b
मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः।
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्।।
8-37-29a
8-37-29b
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु।
अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान्।।
8-37-30a
8-37-30b
पथिषु प्रबलो भूत्वा तथा सम्पततोऽध्वगान्।
चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः।।
8-37-31a
8-37-31b
एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु।
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः।।
8-37-32a
8-37-32b
कर्ण उवाच। 8-37-33x
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः।
येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः।।
8-37-33a
8-37-33b
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्।
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत्।।
8-37-34a
8-37-34b
ततत्र स्म राक्षसी गाति कृष्णचतुर्दशीम्।
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्।।
8-37-35a
8-37-35b
कथं वस्तादृशो गाथाः पुनर्गास्यामि शाकले।
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम्।।
8-37-36a
8-37-36b
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृता।
पलाण्डुगण्डूषयुताः खादन्तश्चेशिकान्बहून्।।
8-37-37a
8-37-37b
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्।
धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम्।।
8-37-38a
8-37-38b
एवं गायन्ति ये मत्ताः शीधुना पीलुकावने।
सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत्।।
8-37-39a
8-37-39b
यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः।
विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत्।।
8-37-40a
8-37-40b
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदन्योप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि।।
8-37-41a
8-37-41b
पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत।
शतद्रुश्च विपाशा च तृतीयैरावती तथा।।
8-37-42a
8-37-42b
चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी।
आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत्।।
8-37-43a
8-37-43b
व्रात्यानां दासमीयानां विदेहानामयज्वनाम्।
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा।।
8-37-44a
8-37-44b
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः।
ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि।।
8-37-45a
8-37-45b
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते।
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः।।
8-37-46a
8-37-46b
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च।
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च।।
8-37-47a
8-37-47b
पात्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः।
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता।।
8-37-48a
8-37-48b
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि।।
8-37-49a
8-37-49b
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले।
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति।।
8-37-50a
8-37-50b
पञ्चनद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्।
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्।।
8-37-51a
8-37-51b
बाह्लीका नाम हीकश्च विपाशायां पिशाचकौ।
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः।।
8-37-52a
8-37-52b
ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः।। 8-37-53a
कारस्करान्माहिषकान्करम्भान्कटकालिकान्।
कर्करान्वीरकान्वीरा उन्मत्तांश्च विवर्जयेत्।।
8-37-54a
8-37-54b
इति तीर्थानुसञ्चारी राक्षसी काचिदब्रवीत्।
एकरात्रमुषित्वेह महोलूखलमेखला।।
8-37-55a
8-37-55b
आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम्।
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः।।
8-37-56a
8-37-56b
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तत्रिंशोऽध्यायः।। 37 ।।

8-37-8 एतदेव त्रयं व्याचष्टे राज्ञश्चेत्यादिना।। 8-37-17 पञ्चानां वक्ष्यमाणानाम्। सिन्धुः षष्ठी यासाम्। अन्तरमवकाशमाश्रिताः।। 8-37-18 गोवर्धनः गवां छेदनस्थानम्।। 8-37-20 वृत्तं चरित्रम्।। 8-37-23 अनावृताः स्वपरपुरुषविवेकहीनाः।। 8-37-24 सूक्तानि विनोदवचनानि। हेहते भोलिङ्गताडिते xxxक्रोशे द्वित्वम्। संधिश्छान्दसः। स्वामिहते भर्तृहते इति च तद्वत्।। 8-37-25 पर्वसु उत्सवदिनेषु आक्रोशन्त्यः गालयन्त्यः। तासां पतिरिति शेषः।। 8-37-29 खरादियानैः।। 8-37-30 मथितं तक्रम्।। 8-37-31 भूयसः बहून्।। 8-37-38 वाराहं विड्‌वाहजम।। 8-37-37 सप्तत्रिंशोऽध्यायः।। Template:Footer

Template:टिप्पणी

वर्गः:महाभारतम्/कर्णपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-08-कर्णपर्व-037