महाभारतम्-07-द्रोणपर्व-048

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

द्रोणादिभिः षड्भिरभिमन्योर्विरथीकरणम्।। 1 ।।

सञ्जय उवाच। 5-48-1x
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः।
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम्।।
5-48-1a
5-48-1b
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः।
शरैराचितसर्वाङ्गो बह्वशोभत भारत।।
5-48-2a
5-48-2b
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम्।
कर्णोऽपि विबभौ शूरः शरैश्छिन्नोऽसृगातप्लुः।
`सन्धानुगतपर्यन्तः शरदीव दिवाकरः'।।
5-48-3a
5-48-3b
5-48-3c
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ।
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ।।
5-48-4a
5-48-4b
अथ कर्णस्य सचिवान्षट् शूरांश्चित्रयोधिनः।
साश्वसूतध्वजरथान्सौभद्रो निजघान ह।।
5-48-5a
5-48-5b
तथेतरान्महेष्वासान्दशभिर्दशभिः शरैः।
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत्।।
5-48-6a
5-48-6b
मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः।
साश्वं ससूतं तरुणमश्वकेतुमपातयत्।।
5-48-7a
5-48-7b
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम्।
क्षुरप्रेण समुन्मथ्य ननाद विसृजन्शरान्।।
5-48-8a
5-48-8b
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्।
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्।।
5-48-9a
5-48-9b
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः।
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत्।।
5-48-10a
5-48-10b
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा।
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे।।
5-48-11a
5-48-11b
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्।
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्।।
5-48-12a
5-48-12b
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्।
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत्।।
5-48-13a
5-48-13b
हृद्यसम्भ्रान्तवद्राजंस्तदद्भुतमिवाभवत्।
तस्यार्जुनिर्ध्वजं छित्त्वा हत्वोभौ पार्ष्णिसारथी।।
5-48-14a
5-48-14b
तं विव्याधायसैः षड्भिः सोपाक्रामद्रथान्तरम्।
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम्।।
5-48-15a
5-48-15b
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम्।
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्।।
5-48-16a
5-48-16b
सर्व एनं विमथ्नीमः पुरैकैकं हिनस्ति नः।
अथाब्रवीत्पुनर्द्रोणं कर्णो वैकर्तनो रणे।।
5-48-17a
5-48-17b
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधम्माशु नः।
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत।।
5-48-18a
5-48-18b
अस्ति वाऽस्यान्तरं किञ्चित्कुमारस्याथ पश्यत।
अन्वस्य पितरं चाद्य चरतः सर्वतो दिशम्।।
5-48-19a
5-48-19b
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत।
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते।।
5-48-20a
5-48-20b
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः।
आरुजन्नपि मे प्राणान्मोहयन्नपि सायकैः।।
5-48-21a
5-48-21b
प्रहर्षयति मां भूयः सौभद्रः परवीरहा।
अतिमानं दधात्येष सौभद्रो विचरन्रणे।।
5-48-22a
5-48-22b
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः।
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः।
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः।।
5-48-23a
5-48-23b
5-48-23c
सञ्जय उवाच। 5-48-24x
अथ कर्णः पुनर्द्रोणमाहार्जुनिशराहतः।
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना।।
5-48-24a
5-48-24b
तेजस्विनः कुमारस्य शराः परमदारुणाः।
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः।।
5-48-25a
5-48-25b
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव।
अभेद्यमस्य कवचं युवा चाशुपराक्रमः।।
5-48-26a
5-48-26b
उपदिष्टा मया चास्य पितुः कवचधारणा।
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः।।
5-48-27a
5-48-27b
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः।
अभीषूंश्च हयांश्चैव तथोभौ पार्ष्णिसारथी।।
5-48-28a
5-48-28b
एतत्कुरु महेष्वास राधेय यदि शक्यते।
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु।।
5-48-29a
5-48-29b
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः।
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि।।
`पुनः स्थितेन केनापि दुःशको जेतुमार्जुनिः'।।
5-48-30a
5-48-30b
5-48-30c
सञ्जय उवाच। 5-48-31x
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्।
अस्यतो लघुहस्तस्य पृष्ठतो धनुराच्छिनत्।।
5-48-31a
5-48-31b
अश्वानस्यावधीद्दोणो गौतमः पार्ष्णिसारथी।
शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन्।।
5-48-32a
5-48-32b
त्वरमाणास्त्वराकाले विरथं षण्महारथाः।
शरवर्षैरकरुणा बालमेकमवाकिरन्।।
5-48-33a
5-48-33b
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन्।
खङ्गचर्मधरः श्रीमानुत्पपात विहायसा।।
5-48-34a
5-48-34b
मार्गैः सकौशिकाद्यैश्च लाघवेन बलेन च।
आर्जुनिर्व्यचरद्य्वोम्नि भृशं वै पक्षिराडिव।।
5-48-35a
5-48-35b
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः।
विव्यधुस्तं महेष्वासं समरे छिद्रदर्सिनः।।
5-48-36a
5-48-36b
क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित्।। 5-48-37a
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम्।। 5-48-38a
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम्।
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत।।
5-48-39a
5-48-39b
स चक्ररेणूकज्ज्वलशोभिताङ्गो
बभावतीवोज्ज्वलचक्रपाणिः।
रणेऽभिमन्युः क्षणमास रौद्रः
स वासुदेवानुकृतिं प्रकुर्वन्।।
5-48-40a
5-48-40b
5-48-40c
5-48-40d
स्रुतरुधिरकृतैकरागवस्त्रो
भ्रुकुटिपुटाकुलितोऽतिसिंहनादः।
प्रभुरमितबलो रणेऽभिमन्यु--
र्नृपवरमध्यगतो भृशं व्यराजत्।।
5-48-41a
5-48-41b
5-48-41c
5-48-41d
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः।। 48 ।।

5-48-18 वधं वधोपायम्।। 5-48-19 अण्वप्यस्यान्तरं ह्यद्य इति झ.पाठः।। 5-48-35 कौशिकं सर्वतोभद्रम्।। 5-48-48 अष्टचत्वारिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-048