महाभारतम्-07-द्रोणपर्व-047

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

अभिमन्युपराक्रमवर्णनम्।। 1 ।।

Template:Footerवर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-047

धृतराष्ट्र उवाच। 5-47-1x
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्।
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम्।।
5-47-1a
5-47-1b
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः।
प्लवमानमिवाकाशे के शूराः समवारयन्।।
5-47-2a
5-47-2b
सञ्जय उवाच। 5-47-3x
अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः।
अकरोत्पार्थिवान्सर्वान्विमुखान्पाण्डुनन्दनः।।
5-47-3a
5-47-3b
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्।।
5-47-4a
5-47-4b
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्।।
5-47-5a
5-47-5b
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः।
तालमात्राणि चापानि विकर्षन्तो महाबलाः।।
5-47-6a
5-47-6b
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्।
व्यदृष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा।।
5-47-7a
5-47-7b
द्रोणं पञ्चाशताविध्यद्विंशत्या च बृहद्बलम्।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः।।
5-47-8a
5-47-8b
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः।
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः।।
5-47-9a
5-47-9b
कर्णं च कर्णिना कर्णे पीतेन च शितेन च।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा।।
5-47-10a
5-47-10b
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी।
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।।
5-47-11a
5-47-11b
ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्।
पुत्राणां तव वीराणां पश्यतामवधीद्बली।।
5-47-12a
5-47-12b
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
वरंवरममित्राणामारुजन्तमभीतवत्।।
5-47-13a
5-47-13b
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः।।
5-47-14a
5-47-14b
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः।
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्।।
5-47-15a
5-47-15b
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्घैरजिह्मगैः।
प्रत्यविध्यन्महातेजा बलवानपकारिणम्।।
5-47-16a
5-47-16b
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्।
अश्वत्थामा तथाऽष्टौ च परीप्सन्पितरं रणे।।
5-47-17a
5-47-17b
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा च विंशतिम्।
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश।।
5-47-18a
5-47-18b
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः।।
5-47-19a
5-47-19b
तं कोसलानामधिपः कर्णिनाऽताडयद्धृदि।
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ।।
5-47-20a
5-47-20b
अथ कोसलराजस्तु विरथः खङ्ग्रचर्मधृत्।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्।।
5-47-21a
5-47-21b
स कोसलानामधिपं राजपुत्रं बृहद्बलम्।
हृदि विव्याध वाणेन स भिन्नहृदयोऽपतत्।।
5-47-22a
5-47-22b
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम्।
सृजतामशिवा वाचः खङ्गकार्मुकधारिणाम्।।
5-47-23a
5-47-23b
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः।।
5-47-24a
5-47-24b
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रोयदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः।। 47 ।।