महाभारतम्-07-द्रोणपर्व-004

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

भीष्मानुज्ञातस्य कर्णस्य युद्धायाऽऽगमनम्।। 4 ।।

सञ्जय उवाच। 5-4-1x
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः।
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः।।
5-4-1a
5-4-1b
भीष्म उवाच। 5-4-2x
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा।।
5-4-2a
5-4-2b
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान्।
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण्‍डजाः।।
5-4-3a
5-4-3b
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्।।
5-4-4a
5-4-4b
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा।
कर्ण राजपुरं गत्वा काम्भोजा निर्जितास्त्वया।।
5-4-5a
5-4-5b
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया।।
5-4-6a
5-4-6b
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः।।
5-4-7a
5-4-7b
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे।
निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया
5-4-8a
5-4-8b
तत्रतत्र च संग्रामे दुर्योधनहितैषिणा।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा।।
5-4-9a
5-4-9b
यथा दुर्योधनस्यातः सज्ञातिकुलबान्धवः।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव।।
5-4-10a
5-4-10b
शिवेशनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः।
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम्।।
5-4-11a
5-4-11b
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा।।
5-4-12a
5-4-12b
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम्।
सद्भिः सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि।।
5-4-13a
5-4-13b
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितः।
कुरूणां पालय बलं यथा दुर्योधनस्तथा।।
5-4-14a
5-4-14b
`यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान्।
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा'।।
5-4-15a
5-4-15b
निशम्य वचनं तस्य चरणावभिवाद्य च।
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति।।
5-4-16a
5-4-16b
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्।
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत्।।
5-4-17a
5-4-17b
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः।
उपागतं महाबाहुं सर्वानीकपुरःसरम्।।
5-4-18a
5-4-18b
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम्।
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्।।
5-4-19a
5-4-19b
5-4-19c

5-4-3 अर्थपतिः प्रधानस्वामी।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-004