महाभारतम्-07-द्रोणपर्व-002

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

कर्णेन पाण्डवोच्छेदनपूर्वकं दुर्योधनाय राज्यदानं प्रतिज्ञाय युद्धायाभियानम्।। 1 ।।

Template:Footerवर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-002

सञ्जय उवाच। 5-2-1x
हतं भीष्ममथाधिरथिर्विदित्वा
भिन्नां नावं वारिधावत्यगाधे।
सोदर्यवद्व्यसनात्सूतपुत्रः
संतारयिष्यंस्तव पुत्रस्य सेनाम्।।
5-2-1a
5-2-1b
5-2-1b
5-2-1c
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं
निपातितं शान्तनवं महारथम्।
अथोपयायात्सहसारिकर्षणो
धनुर्धराणां प्रवरस्तदा नृप।।
5-2-2a
5-2-2b
5-2-2c
5-2-2d
हते तु रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून्।
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः सन्तारयिष्यंस्तव पुत्रस्य सेनाम्।।
5-2-3a
5-2-3b
सम्मृज्य दिव्यं धनुराततज्यं स रामदत्तं रिपुसङ्घहन्ता।
बाणांश्च कालानलवायुकल्पानुल्लालयन्वाक्यमिदं बभाषे।
5-2-4a
5-2-4b
कर्ण उवाच। 5-2-4x
यस्मिन्धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे।
अस्त्राणि दिव्यान्यथ संनतिह्रीः प्रिया च वागनसूया च भीष्मे।।
5-1-4c
5-1-4d
सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्मीः।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान्।।
5-2-5a
5-2-5b
नेह ध्रुवं किङ्चन जातु विद्यते। लोके ह्यस्मिन्कर्मणोऽनित्ययोगात्।
सूर्योदये को हि विमुक्तसङ्शयो भावं कुर्वीतार्यमहाव्रते हते।।
5-2-6a
5-2-6b
वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे।
वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम्।।
5-2-7a
5-2-7b
सञ्जय उवाच। 5-1-8x
महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन्।।
5-2-8a
5-2-8b
इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह।
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत्।।
5-2-9a
5-2-9b
प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः।
अथाब्रवीद्धर्षकरं तदा वचो रथर्पभान्सर्वमहारथर्षभः।।
5-2-10a
5-2-10b
जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये।
भवत्सु तिष्ठत्स्विह पातितो मृधे निरिप्रकाशः कुरुपुङ्गवः कथम्।।
5-2-11a
5-2-11b
निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा।
न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः।।
5-2-12a
5-2-12b
हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै।
मर्या कुख्णां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा।।
5-2-13a
5-2-13b
समाहिते चात्मनि भारमीदृशं जगत्तथाऽनित्यमिदं च लक्षये।
निपातितं चाहवशौण्डमाहखे कथं नु कुर्यामहमीदृशे भयम्।।
5-2-14a
5-2-14b
अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेशयन्यमसदनं चरन्रणे।
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताथवा पुनः।।
5-2-15a
5-2-15b
युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः।
तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि।।
5-2-16a
5-2-16b
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते भृत्युमुखादिवासुभृत्।।
5-2-17a
5-2-17b
तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः।
मनश्च मे शत्रुनिवारणे ध्रुं स्वरक्षणे चाचलवद्व्यवस्थितम्।।
5-2-18a
5-2-18b
एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम्।।
5-2-19a
5-2-19b
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्।
सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये।।
5-2-20a
5-2-20b
संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे।
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून्विजेष्ये।।
5-2-21a
5-2-21b
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन्।
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धर्मxxxxxxxx
5-2-22a
5-2-22b
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि।
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चाग्निविपाहिकल्पान्।।
5-2-23a
5-2-23b
उपासङ्गान्पोडश योजयन्तु धनूम्पि दिव्यानि तथाऽऽहरन्तु।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम्।।
5-2-24a
5-2-24b
इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं जैत्रं दिव्यमिन्दीवराङ्कम्।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्।।
5-2-25a
5-2-25b
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व।।
5-2-26a
5-2-26b
रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः।
द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्बाहैर्युक्तं तूर्णमावर्तयस्व।।
5-2-27a
5-2-27b
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः।
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव।।
5-2-28a
5-2-28b
प्रायात्रिकं चानयताशु सर्वं पूर्णं कान्त्या वीरकांस्यां च हैमम्।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः।।
5-2-29a
5-2-29b
प्रयाहि मूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च।
तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्मो यथैष्यामि हतो द्विषद्भिः।।
5-2-30a
5-2-30b
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च।
वासुदेवः सात्यकिः सृंजयाश्च मन्ये बलं तदजय्यं महीपैः।।
5-2-31a
5-2-31b
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे किरीटिनम्।
तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय।।
5-2-32a
5-2-32b
न त्वेवाहं न गमिष्यामि तेषां मध्ये शराणां तत्र चाहं ब्रवीमि।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः।।
5-2-33a
5-2-33b
सञ्जय उवाच। 5-2-34x
समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम्।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय।।
5-2-34a
5-2-34b
सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य।।
5-2-35a
5-2-35b
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः।।
5-2-36a
5-2-36b
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः।।
5-2-37a
5-2-37b
।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि द्वितीयोऽध्यायः।। 2 ।।