महाभारतम्-02-सभापर्व-024

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सभापर्व

भीमजरासन्धयोः स्वस्त्ययनपूर्वकं युद्धारम्भः।। 1।।
श्रीकृष्णप्रोत्साहितस्य भीमस्य जरासन्धवधोद्यमः।। 2।।

ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः।।
2-24-1a
2-24-1b
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः।
अस्मदन्यतमेनेह सज्जीभवतु को युधि।।
2-24-2a
2-24-2b
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः।
जरासन्धस्ततो राजा भीमसेनेन मागधः।।
2-24-3a
2-24-3b
`धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः।
अर्जुन वासुदेवं च वजर्यित्वा स मागधः।।
2-24-4a
2-24-4b
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह'।
आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च।।
2-24-5a
2-24-5b
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः।।
2-24-6a
2-24-6b
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन्।।
2-24-7a
2-24-7b
अवमुच्य किरीटं स केशान्समनुमृज्य च।
दतिष्ठज्जरासन्धो वेलातिग इवार्णवः।।
2-24-8a
2-24-8b
उवाच मतिमान्राजा भीमं भीमपराक्रमः।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्।।
2-24-9a
2-24-9b
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः।।
2-24-10a
2-24-10b
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली।
भीमसेनो जरासन्धमाससाद युयुत्सया।।
2-24-11a
2-24-11b
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ।।
2-24-12a
2-24-12b
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः।।
2-24-13a
2-24-13b
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः।
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः।
2-24-14a
2-24-14b
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम्।।
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्।।
2-24-15a
2-24-15b
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ।।
2-24-16a
2-24-16b
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ।।
2-24-17a
2-24-17b
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ।
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम्।।
2-24-18a
2-24-18b
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः।।
2-24-19a
2-24-19b
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत्।।
2-24-20a
2-24-20b
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः।।
2-24-21a
2-24-21b
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्।।
2-24-22a
2-24-22b
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः।।
2-24-23a
2-24-23b
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम्।।
2-24-24a
2-24-24b
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव।।
2-24-25a
2-24-25b
उभौ परमसंहृष्टौ बलेन बलिनां वरौ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ।।
2-24-26a
2-24-26b
` शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ।
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव'।।
2-24-27a
2-24-27b
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव।।
2-24-28a
2-24-28b
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः।।
2-24-29a
2-24-29b
ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः।।
2-24-30a
2-24-30b
`ततो भीमं जरासन्धो जघानोरसि मुष्टिना।
भीमोषि तं जरासन्धं वक्षस्यभिजघान ह'।।
2-24-31a
2-24-31b
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जोतामायसैः परिघैरिव।।
2-24-32a
2-24-32b
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि।
तदा तद्युद्धमभवद्दिनानि दश पञ्च च।
अनाहारं दिवारात्रमविश्रान्तमवर्तत।।
2-24-33a
2-24-33b
2-24-33c
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्।।
2-24-34a
2-24-34b
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव।।
2-24-35a
2-24-35b
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः।।
2-24-36a
2-24-36b
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ।।
2-24-37a
2-24-37b
वैशम्पायन उवाच। 2-24-38x
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा।
जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे।।
2-24-38a
2-24-38b
ततस्तमजितं जेतुं जरासन्दं वृकोदरः।
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः।।
2-24-39a
2-24-39b
।। इति श्रीमन्महाभारते सभापर्वणि
जरासन्धवधपर्वणि चतुर्विशोऽध्यायः।। 24।।

2-24-6 निर्वृतीर्वेदनानि च दुःखमूर्छयोः काले सुखसञ्ज्ञाकराणि।।

2-24-13 कक्षैः दोर्मूलैः ।। 2-24-16 ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडने पूर्णकुम्भः।। 2-24-20 तक्षवन्तौ ग्रात्रसङ्कोचवन्तौ।। Template:Footer

वर्गः:महाभारतम्/सभापर्व

Page is sourced from

sa.wikisource.org महाभारतम्-02-सभापर्व-024