महाभारतम्-02-सभापर्व-021

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सभापर्व

जरासन्धसमीपं गतानां श्रीकृष्णभीमार्जुनानां जरासन्धेन सह विवादः।। 1।।

वासुदेव उवाच।। 2-21-1x
एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान्।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः।।
2-21-1a
2-21-1b
वैहारो विपुलः शैलो वाराहो वृषभस्तथा।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः।।
2-21-2a
2-21-2b
एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः।
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्।।
2-21-3a
2-21-3b
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः।
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः।।
2-21-4a
2-21-4b
`यत्र दीर्घतमा नाम ऋषिः परमन्त्रितः'।
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः।
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः।।
2-21-5a
2-21-5b
2-21-5c
गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि।
भजते मागधं वंशं स नृपाणामनुग्रहः।
2-21-6a
2-21-6b
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन।।
2-21-7a
2-21-7b
वनराजीस्तु पश्येमाः पिप्लानां मनोरमाः।
लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः।।
2-21-8a
2-21-8b
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ।
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः।।
2-21-9a
2-21-9b
अपारिहार्या मेघानां मागधा मनुना कृताः।
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्।।
2-21-10a
2-21-10b
`पाण्डरे विपुले चैव तथा वाराहकेऽपि च।
चैत्यके चज गिरिश्रेष्ठे मादङ्गे च शिलोच्चये।।
2-21-11a
2-21-11b
एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः।
यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम्।।
2-21-12a
2-21-12b
वृषभस्य तमालस्य महावीर्यस्य वै तथा।
गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः।।
2-21-13a
2-21-13b
कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः।
पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः।
मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात्'।।
2-21-14a
2-21-14b
2-21-14c
एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः।।
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते।।
2-21-15a
2-21-15b
वयमासादने तस्य दर्पमद्य हरेम हि। 2-21-16a
वैशम्पायन उवाच। 2-21-16x
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः।। 2-21-16b
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्।
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्।।
2-21-17a
2-21-17b
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम्।
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्।।
2-21-18a
2-21-18b
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः।
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन्।।
2-21-19a
2-21-19b
यत्र मांसादमृषभमाससाद बृहद्रथः।
तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत्।।
2-21-20a
2-21-20b
स्वपुरे स्थापयामास तेन चानह्य चर्मणा।
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः।।
2-21-21a
2-21-21b
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्।
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा।।
2-21-22a
2-21-22b
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्।
शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः।।
2-21-23a
2-21-23b
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम्।
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्।।
2-21-24a
2-21-24b
विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन्।
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा।।
2-21-25a
2-21-25b
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः।
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्।।
2-21-26a
2-21-26b
पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः।
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्।
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्।।
2-21-27a
2-21-27b
2-21-27c
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः।
युयुत्सवः प्रविविशुर्जरासन्धेन भारत।।
2-21-28a
2-21-28b
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्।
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम्।।
2-21-29a
2-21-29b
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः।
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः।
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः।।
2-21-30a
2-21-30b
2-21-30c
`कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे।
वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः'।।
2-21-31a
2-21-31b
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः।
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः।।
2-21-32a
2-21-32b
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा।
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः।।
2-21-33a
2-21-33b
अशोभन्त महाराज बाहवो युद्धशालिनाम्।
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान्।।
2-21-34a
2-21-34b
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत।
`अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्'।।
2-21-35a
2-21-35b
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः।
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः।।
2-21-36a
2-21-36b
`भो शब्देनैव राजानमुचुस्ते तु महारथाः'।
तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्।
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि।।
2-21-37a
2-21-37b
2-21-37c
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः।
मौनमासीत्तदा पार्थभीमयोर्जनमेजय।।
2-21-38a
2-21-38b
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्।
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः।।
2-21-39a
2-21-39b
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः।
यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः।
2-21-40a
2-21-40b
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः।
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्।।
2-21-41a
2-21-41b
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः।
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत।।
2-21-42a
2-21-42b
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः।
उपतस्थे जरान्धो विस्मितश्चाभवत्तदा।।
2-21-43a
2-21-43b
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः।
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम।।
2-21-44a
2-21-44b
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः।
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्।।
2-21-45a
2-21-45b
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान्।
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्।।
2-21-46a
2-21-46b
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः।
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः।।
2-21-47a
2-21-47b
तानुवाच जरासन्धः सत्यसन्धो नराधिपः।
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान्।।
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः।।
2-21-48a
2-21-48b
2-21-48c
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः।
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः।।
2-21-49a
2-21-49b
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ।
एवं विरागवसना बहिर्माल्यानुलेपनाः।।
2-21-50a
2-21-50b
`क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः'।।
सत्यं वदत के यूयं सत्यं राजसु शोभते।।
2-21-51a
2-21-51b
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि।
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात्।।
2-21-52a
2-21-52b
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः।
कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम्।।
2-21-53a
2-21-53b
एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम्।
प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे।।
2-21-54a
2-21-54b
वैशम्पायन उवाच। 2-21-55x
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः।
स्निग्धगमभीरया वाचा वाक्यं वाक्यविशारदः।।
xकृष्ण उवाच।
2-21-55a
2-21-55b
20506
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप।
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः।।
2-21-56a
2-21-56b
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत।
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति।।
2-21-57a
2-21-57b
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्।
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्।।
अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम्।।
2-21-58a
2-21-58b
2-21-58c
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्।
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयटः।।
2-21-59a
2-21-59b
अद्वारेण रिम्पोर्गेहं द्वारेण सुहृदो गृहान्।
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः।।
2-21-60a
2-21-60b
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्।
प्रतिगृह्णीम् तद्विद्वि एतन्नः शाश्वतं व्रतम्।।
2-21-61a
2-21-61b
।। इति श्रीमन्महाभारते सभापर्वणि
जरासन्धवधपर्वणि एकविंशोऽध्यायः।। 21।।

Template:Footer

वर्गः:महाभारतम्/सभापर्व

Page is sourced from

sa.wikisource.org महाभारतम्-02-सभापर्व-021