महाभारतम्-02-सभापर्व-019

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सभापर्व

पुनर्यदृच्छागतेन चण्डकौशिकेन जरासन्धपराक्रमादौ कथिते जरासन्धं राज्येऽभिषिच्य तपोवनगतस्य सभार्यस्य बृहद्रथस्य स्वर्गगमनम्।। 1।।
कृष्णेन कंसवधात् जरासन्धस्य स्वस्मिन्वैरोदयकथनम्।। 2।।

कृष्ण उवाच।। 2-19-1x
कस्यचित्त्वथ कालस्य पुनरेव महातपाः।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः।।
2-19-1a
2-19-1b
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः।।
2-19-2a
2-19-2b
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्।।
2-19-3a
2-19-3b
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना।।
2-19-4a
2-19-4b
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति।।
2-19-5a
2-19-5b
अस्य रूपं च सत्वं च बलमूर्जितमेव च।
एष श्रिया समुदितः पुत्रस्तव न संशयः।।
2-19-6a
2-19-6b
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः।।
2-19-7a
2-19-7b
पततो वैनतेयस्य गतिमन्ये यथा खगाः।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः।।
2-19-8a
2-19-8b
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः।।
2-19-9a
2-19-9b
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः।।
2-19-10a
2-19-10b
एनमासाद्य राजानः समृद्धबलवाहनाः।
विनाशमुपयास्यन्ति शलभा इव पावकम्।।
2-19-11a
2-19-11b
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः।।
2-19-12a
2-19-12b
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः।
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम्।।
2-19-13a
2-19-13b
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः।।
2-19-14a
2-19-14b
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः।।
2-19-15a
2-19-15b
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन्।
विसर्जयामास नृपं बृहद्रथमथारिहन्।।
2-19-16a
2-19-16b
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा।।
2-19-17a
2-19-17b
बृहद्रथो नरपतिः परां निर्वृतिमाययौ।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्।।
2-19-18a
2-19-18b
2-19-18c
ततो वनस्थे पितरि मातृभ्यां सह भारत।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे।।
2-19-19a
2-19-19b
अथ दीर्घस्य कालस्य तपोवनचरो नृपः।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः।।
2-19-20a
2-19-20b
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत्।
वरप्रदानमखिलं प्राप्य राज्यमपालयत्।।
2-19-21a
2-19-21b
हते चैव मया कंसे सहंसडिभिके तदा।
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः।
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत।।
2-19-22a
2-19-22b
2-19-22c
भ्रामयित्वा शतगुणमेकोनं येन भारत।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्।।
2-19-23a
2-19-23b
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः।
एकोनयोजनशते सा पपात गदा शुभा।।
2-19-24a
2-19-24b
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता।
गदावसानं तत्ख्यातं मथुरायाः समीपतः।।
2-19-25a
2-19-25b
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ।।
2-19-26a
2-19-26b
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः।।
2-19-27a
2-19-27b
एवमेष तदा वीर बलिभिः कुकुरान्धकैः।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः।।
2-19-28a
2-19-28b
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि एकोनविंशोऽध्यायः।। 19।।

2-19-16 आह्निकाय महातपाः इति घ. पाठः।।

Template:Footer

वर्गः:महाभारतम्/सभापर्व

Page is sourced from

sa.wikisource.org महाभारतम्-02-सभापर्व-019