महाभारतम्-02-सभापर्व-016

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सभापर्व

युधिष्ठिर्जुनयोर्भाषणम्।। 1।।

युधिष्ठिर उवाच।। 2-16-1x
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्।।
2-16-1a
2-16-1b
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्।।
2-16-2a
2-16-2b
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्।
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्।।
2-16-3a
2-16-3b
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम।।
2-16-4a
2-16-4b
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः।।
2-16-5a
2-16-5b
2-16-5c
वैशम्पायन उवाच।। 2-16-6x
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी।
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत।।
2-16-6a
2-16-6b
अर्जुन उवाच। 2-16-7x
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्।
2-16-7a
2-16-7b
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते।
2-16-8a
2-16-8b
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते।।
2-16-9a
2-16-9b
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्।।
2-16-10a
2-16-10b
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति।
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्।।
2-16-11a
2-16-11b
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते।। 2-16-12a
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः।। 2-16-13a
दैन्यं यथा बलवति तथा मोहो बलान्विते।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना।।
2-16-14a
2-16-14b
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्।।
2-16-15a
2-16-15b
अनारम्भे हि नियतो भवेदगुणनिश्चयः।
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम्।।
2-16-16a
2-16-16b
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्।।
2-16-17a
2-16-17b
।। इति श्रीमन्महाभारते
सभापर्वणि षोडशोऽध्यायः।। 16।।

Template:Footer

वर्गः:महाभारतम्/सभापर्व

Page is sourced from

sa.wikisource.org महाभारतम्-02-सभापर्व-016