ऋग्वेदः सूक्तं ५.८४

From HinduismPedia
Jump to navigation Jump to search

बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥१॥
स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः ।
प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥२॥
दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा ।
यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥३॥


Template:सायणभाष्यम् Template:ऋग्वेदः मण्डल ५

Page is sourced from

sa.wikisource.org ऋग्वेदः सूक्तं ५.८४