ऋग्वेदः सूक्तं ४.४७
Jump to navigation
Jump to search
File:द्विदेवत्यसोमभक्षणम् Soma partaking from Dual-Divinity vessels.ogg
द्विदेवत्यसोमभक्षणम्
File:द्विदेवत्यग्रह१ Dual Divinity Vessel 1.png
द्विदेवत्यग्रह१
File:Varaha snout, Khajuraho.jpg
वराहमुखे सरस्वती, खजुराहो
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१॥
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥२॥
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥४॥