ऋग्वेदः सूक्तं ४.४६
Jump to navigation
Jump to search
File:द्विदेवत्यसोमभक्षणम् Soma partaking from Dual-Divinity vessels.ogg
द्विदेवत्यसोमभक्षणम्
File:द्विदेवत्यग्रह१ Dual Divinity Vessel 1.png
द्विदेवत्यग्रह१
File:Varaha snout, Khajuraho.jpg
वराहमुखे सरस्वती, खजुराहो
अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
त्वं हि पूर्वपा असि ॥१॥
शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः ।
वायो सुतस्य तृम्पतम् ॥२॥
आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः ।
वहन्तु सोमपीतये ॥३॥
रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् ।
आ हि स्थाथो दिविस्पृशम् ॥४॥
रथेन पृथुपाजसा दाश्वांसमुप गच्छतम् ।
इन्द्रवायू इहा गतम् ॥५॥
इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा ।
पिबतं दाशुषो गृहे ॥६॥
इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् ।
इह वां सोमपीतये ॥७॥