ऋग्वेदः सूक्तं १०.१८९
Jump to navigation
Jump to search
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
पितरं च प्रयन्स्वः ॥१॥
अन्तश्चरति रोचनास्य प्राणादपानती ।
व्यख्यन्महिषो दिवम् ॥२॥
त्रिंशद्धाम वि राजति वाक्पतंगाय धीयते ।
प्रति वस्तोरह द्युभिः ॥३॥
Template:सायणभाष्यम्
Template:ऋग्वेदः मण्डल १०