रामायणम्/सुन्दरकाण्डम्/सर्गः २६
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२६.१।। उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२६.२।। राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२६.३।। राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२६.४।। नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। ५.२६.५।। अश्मसारमिदं नूनमथवाप्यजरामरम् । हृदयं मम येनेदं न दुःखेनावशीर्यते ।। ५.२६.६।। धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२६.७।। का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।। ५.२६.८।। भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२६.९।। चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२६.१०।। प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् । यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२६.११।। छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। ५.२६.१२।। ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः । सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।। ५.२६.१३।। राक्षसानां सहस्राणि जनस्थाने चतुर्दश । येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२६.१४।। निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२६.१५।। विराधो दण्डकारण्ये येन राक्षसपुङ्गवः । रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२६.१६।। कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा । न तु राघवबाणानां गतिरोधीह विद्यते ।। ५.२६.१७।। किं तु तत्कारणं येन रामो दृढपराक्रमः । रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२६.१८।। इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः । जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ।। ५.२६.१९।। हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रराजो ऽपि स रणे रावणेन निपातितः ।। ५.२६.२०।। कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता । तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२६.२१।। यदि मामिह जानीयाद्वर्तमानां स राघवः । अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।। ५.२६.२२।। विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।। ५.२६.२३।। ततो निहतनाथानां राक्षसीनां गृहे गृहे । यथा ऽहमेवं रुदती तथा भूयो न संशयः ।। ५.२६.२४।। अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः । न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। ५.२६.२५।। चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला । अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२६.२६।। अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् । दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ।। ५.२६.२७।। यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै । अचिरेण तु कालेन भविष्यति हतप्रभा ।। ५.२६.२८।। नूनं लङ्का हते पापे रावणे राक्षसाधमे । शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२६.२९।। पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी । भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ।। ५.२६.३०।। नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ।। ५.२६.३१।। सान्धकारा हतद्योता हतराक्षसपुङ्गवा । भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२६.३२।। यदि नाम स शूरो मां रामो रक्तान्तलोचनः । जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२६.३३।। अनेन तु नृशंसेन रावणेनाधमेन मे । समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ।। ५.२६.३४।। अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः । अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२६.३५।। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः । ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२६.३६।। सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् । रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२६.३७।। यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह । क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ।। ५.२६.३८।। नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः । जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२६.३९।। नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः । देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२६.४०।। धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२६.४१।। अथवा नहि तस्यार्थो धर्मकामस्य धीमतः । मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२६.४२।। दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः । नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।। ५.२६.४३।। किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम । या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ।। ५.२६.४४।। श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः । रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२६.४५।। अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ । भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।। ५.२६.४६।। अथवा राक्षसेन्द्रेण रावणेन दुरात्मना । छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२६.४७।। सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा । न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ।। ५.२६.४८।। धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः । जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२६.४९।। प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२६.५०।। सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना । प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२६.५१।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः ।। ५.२६।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २६