Difference between revisions of "लघुसिद्धान्तकौमुदी/छयतोरधिकारप्रकरणम्"
Jump to navigation
Jump to search
Line 33: | Line 33: | ||
===Page is sourced from=== | ===Page is sourced from=== | ||
+ | |||
+ | [https://www.sannyas.wiki/index.php?title=%E0%A4%B2%E0%A4%98%E0%A5%81%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%95%E0%A5%8C%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A5%80/%E0%A4%9B%E0%A4%AF%E0%A4%A4%E0%A5%8B%E0%A4%B0%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D sa.wikisource.org लघुसिद्धान्तकौमुदी/छयतोरधिकारप्रकरणम्] |
Latest revision as of 23:43, 18 October 2020
अथ छयतोरधिकारः
प्राक् क्रीताच्छः॥ लसक_११४० = पा_५,१.१॥
तेन क्रीतमित्यतः प्राक् छो ऽधिक्रियते॥
उगवादिभ्यो यत्॥ लसक_११४१ = पा_५,१.२॥
प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। (नाभि नभं च)। नभ्यो ऽक्षः। नभ्यमञ्जनम्॥
तस्मै हितम्॥ लसक_११४२ = पा_५,१.५॥
वत्सेभ्यो हितो वत्सीयो गोधुक्॥
शरीरावयवाद्यत्॥ लसक_११४३ = पा_५,१.६॥
दन्त्यम्। कण्ठ्यम्। नस्यम्॥
आत्मन्विश्वजनभोगोत्तरपदात्खः॥ लसक_११४४ = पा_५,१.९॥
आत्माध्वानौ खे॥ लसक_११४५ = पा_६,४.१६९॥
एतौ खे प्रकृत्या स्तः। आत्मने हितम् आत्मनीनम्। विश्वजनीनम्। मातृभोगीणः॥
इति छयतोरवधिः। (प्राक्क्रीतीयाः)॥ ९॥