रामायणम्/सुन्दरकाण्डम्/सर्गः २५

From HinduismPedia
Revision as of 23:09, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

तथा तासां वदन्तीनां परुषं दारुणं बहु । 
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। ५.२५.१।। 

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । 
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। ५.२५.२।। 

न मानुषी राक्षसस्य भार्या भवितुमर्हति । 
कामं खादत मां सर्वा न करिष्यामि वो वचः ।। ५.२५.३।। 

सा राक्षसीमध्यगता सीता सुरसुतोपमा । 
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। ५.२५.४।। 

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । 
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। ५.२५.५।। 

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । 
चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। ५.२५.६।। 

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । 
चिन्तयन्ती न शोकस्य तदा ऽन्तमधिगच्छति ।। ५.२५.७।। 

सा वेपमाना पतिता प्रवाते कदली यथा । 
राक्षसीनां भयत्रस्ता विवर्णवदना ऽभवत् ।। ५.२५.८।। 

तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा । 
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। ५.२५.९।। 

सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । 
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। ५.२५.१०।। 

रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च । 
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ।। ५.२५.११।। 

लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः । 
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। ५.२५.१२।। 

यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता । 
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। ५.२५.१३।। 

एषा ऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् । 
समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ।। ५.२५.१४।। 

भर्तारं तमपश्यन्ती राक्षसीवशमागता । 
सीदामि खलु शोकेन कूलं तोयहतं यथा ।। ५.२५.१५।। 

तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम् । 
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। ५.२५.१६।। 

सर्वथा तेन हीनाया रामेण विदितात्मना । 
तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। ५.२५.१७।। 

कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् । 
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। ५.२५.१८।। 

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । 
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ।। ५.२५.१९।। 

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । 
न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ।। ५.२५.२०।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः ।। ५.२५।।

Page is sourced from

sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २५