रामायणम्/सुन्दरकाण्डम्/सर्गः २४
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा | अधोमुखमुखी बाला विलप्तुमुपचक्रमे || ५.२४.१|| उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती | उपावृत्ता किशोरीव विवेष्टन्ती महीतले || ५.२४.२|| राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा | रावणेन प्रमथ्याहमानीता क्रोशती बलात् || ५.२४.३|| राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् | चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे || ५.२४.४|| न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः | वसन्त्या राक्षसी मध्ये विना रामं महारथम् || ५.२४.५|| धिङ्मामनार्यामसतीं याहं तेन विना कृता | मुहूर्तमपि रक्षामि जीवितं पापजीविता || ५.२४.६|| का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना | भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् || ५.२४.७|| भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् | न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता || ५.२४.८|| चरणेनापि सव्येन न स्पृशेयं निशाचरम् | रावणं किं पुनरहं कामयेयं विगर्हितम् || ५.२४.९|| प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् | यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति || ५.२४.१०|| छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता | रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् || ५.२४.११|| ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः | सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् || ५.२४.१२|| राक्षसानां जनस्थाने सहस्राणि चतुर्दश | येनैकेन निरस्तानि स मां किं नाभिपद्यते || ५.२४.१३|| निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा | समर्थः खलु मे भर्ता रावणं हन्तुमाहवे || ५.२४.१४|| विराधो दण्डकारण्ये येन राक्षसपुङ्गवः | रणे रामेण निहतः स मां किं नाभिपद्यते || ५.२४.१५|| कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा | न तु राघवबाणानां गतिरोधी ह विद्यते || ५.२४.१६|| किं नु तत्कारणं येन रामो दृढपराक्रमः | रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते || ५.२४.१७|| इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः | जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति || ५.२४.१८|| हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् | गृध्रराजोऽपि स रणे रावणेन निपातितः || ५.२४.१९|| कृतं कर्म महत्तेन मां तदाभ्यवपद्यता | तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा || ५.२४.२०|| यदि मामिह जानीयाद्वर्तमानां स राघवः | अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं || ५.२४.२१|| धमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् | रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ||५.२४.२२|| ततो निहतनथानां राक्षसीनां गृहे गृहे | यथाहमेवं रुदती तथा भूयो न संशयः | अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः || ५.२४.२३|| न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति | चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला | अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् || ५.२४.२४|| अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् | दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः || ५.२४.२५|| यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु | अचिरेणैव कालेन भविष्यति हतप्रभा || ५.२४.२६|| नूनं लङ्का हते पापे रावणे राक्षसाधिपे | शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा || ५.२४.२७|| पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा | भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना || ५.२४.२८|| नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे | श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् || ५.२४.२९|| सान्धकारा हतद्योता हतराक्षसपुङ्गवा | भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः || ५.२४.३०|| यदि नाम स शूरो मां रामो रक्तान्तलोचनः | जानीयाद्वर्तमानां हि रावणस्य निवेशने || ५.२४.३१|| अनेन तु नृशंसेन रावणेनाधमेन मे | समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः || ५.२४.३२|| अकार्यं ये न जानन्ति नैरृताः पापकारिणः | अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् || ५.२४.३३|| नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः | ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति || ५.२४.३४|| साहं कथं करिष्यामि तं विना प्रियदर्शनम् | रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता || ५.२४.३५|| यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह | क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना || ५.२४.३६|| नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः | जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् || ५.२४.३७|| नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः | देवलोकमितो यातस्त्यक्त्वा देहं महीतले || ५.२४.३८|| धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः | मम पश्यन्ति ये नाथं रामं राजीवलोचनम् || ५.२४.३९|| अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः | मया रामस्य राजर्षेर्भार्यया परमात्मनः || ५.२४.४०|| दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः | नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति || ५.२४.४१|| किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे | याहं सीता वरार्हेण हीना रामेण भामिनी || ५.२४.४२|| श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना | रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् || ५.२४.४३|| अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ | भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ || ५.२४.४४|| अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना | छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ || ५.२४.४५|| साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा | न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति || ५.२४.४६|| धन्याः खलु महात्मानो मुनयः सत्यसंमताः | जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये || ५.२४.४७|| प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् | ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् || ५.२४.४८|| साहं त्यक्ता प्रियेणेह रामेण विदितात्मना | प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् || ५.२४.४९||Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २४