रामायणम्/सुन्दरकाण्डम्/सर्गः २१
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः | सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह || ५.२१.१|| निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते | राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः || ५.२१.२|| ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः | परं परुषया वाचा वैदेहीम् इदमब्रुवन् || ५.२१.३|| पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः | दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे || ५.२१.४|| ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् | आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् || ५.२१.५|| प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः | मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः || ५.२१.६|| पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः | नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः || ५.२१.७|| तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः | तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि | मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे || ५.२१.८|| ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् | विवृत्य नयने कोपान्मार्जारसदृशेक्षणा || ५.२१.९|| येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः | तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि || ५.२१.१०|| वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः | बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे || ५.२१.११|| प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः | सर्वासां च महाभागां त्वामुपैष्यति रावणः || ५.२१.१२|| समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् | अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः || ५.२१.१३|| असकृद्देवता युद्धे नागगन्धर्वदानवाः | निर्जिताः समरे येन स ते पार्श्वमुपागतः || ५.२१.१४|| तस्य सर्वसमृद्धस्या रावणस्य महात्मनः | किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे || ५.२१.१५|| यस्य सूर्यो न तपति भीतो यस्य च मारुतः | न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि || ५.२१.१६|| पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् | शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति || ५.२१.१७|| तस्य नैरृतराजस्य राजराजस्य भामिनि | किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि || ५.२१.१८|| साधु ते तत्त्वतो देवि कथितं साधु भामिनि | गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि || ५.२१.१९||Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः २१