रामायणम्/अरण्यकाण्डम्/सर्गः १६
Jump to navigation
Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
वसतः तस्य तु सुखम् राघवस्य महात्मनः । शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत ॥३-१६-१॥ स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः । प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् ॥३-१६-२॥ प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् । पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥३-१६-३॥ अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद । अलंकृत इव आभाति येन संवत्सरः शुभः ॥३-१६-४॥ नीहार परुषो लोकः पृथिवी सस्य मालिनी । जलानि अनुपभोग्यानि सुभगो हव्य वाहनः ॥३-१६-५॥ नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः । कृत आग्रयणकाः काले सन्तो विगत कल्मषाः ॥३-१६-६॥ प्राज्यकामा जनपदाः संपन्नतर गो रसाः । विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः ॥३-१६-७॥ सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् । विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते ॥३-१६-८॥ प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् । यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः ॥३-१६-९॥ अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः । दिवसाः सुभग आदित्याअः छाया सलिल दुर्भगाः ॥३-१६-१०॥ मृदु सूर्याः सनीहाराः पटु शीताः समारुताः । शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति साम्प्रतम् ॥३-१६-११॥ निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः । शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् ॥३-१६-१२॥ रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः । निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते ॥३-१६-१३॥ ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते । सीता इव च आतप श्यामा लक्ष्यते न तु शोभते ॥३-१६-१४॥ प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् । प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः ॥३-१६-१५॥ बाष्प च्छन्नानि अरण्यानि यव गोधूमवंति च । शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः ॥३-१६-१६॥ खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः । शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः ॥३-१६-१७॥ मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः । दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते ॥३-१६-१८॥ अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः । संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ ॥३-१६-१९॥ अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला । वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा ॥३-१६-२०॥ स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् । अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् ॥३-१६-२१॥ एते हि समुपासीना विहगा जलचारिणः । न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् ॥३-१६-२२॥ अवश्याय तमो नद्धा नीहार तमसा आवृताः । प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः ॥३-१६-२३॥ बाष्प संचन्न सलिला रुत विज्ञेय सारसाः । हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् ॥३-१६-२४॥ तुषार पतनात् चैव मृदुत्वात् भास्करस्य च । शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् ॥३-१६-२५॥ जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः । नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः ॥३-१६-२६॥ अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः । तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे ॥३-१६-२७॥ त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् । तपस्वी नियताहारः शेते शीते महीतले ॥३-१६-२८॥ सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः । वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् ॥३-१६-२९॥ अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः । कथम् तु अपर रात्रेषु सरयूम् अवगाहते ॥३-१६-३०॥ पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् । धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ॥३-१६-३१॥ प्रियाभिभाषी मधुरो दीर्घबाहुः अरिन्दमः । संत्यज्य विविधान् भोगान् आर्यम् सर्वात्मना आश्रितः ॥३-१६-३२॥ जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना । वनस्थम् अपि तापस्ये यः त्वाम् अनुविधीयते ॥३-१६-३३॥ न पित्र्यम् अनुवर्न्तन्ते मातृकम् द्विपदा इति । ख्यातो लोक प्रवादो अयम् भरतेन अन्यथा कृतः ॥३-१६-३४॥ भर्ता दशरथो यस्याः साधुः च भरतः सुतः । कथम् नु सा अम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥३-१६-३५॥ इति एवम् लक्ष्मणे वाक्यम् स्नेहात् वदति धर्मिके । परिवादम् जनन्यः तम् असहन् राघवो अब्रवीत् ॥३-१६-३६॥ न ते अम्बा मध्यमा तात गर्हितव्या कथंचन । ताम् एव इक्ष्वाकु नाथस्य भरतस्य कथाम् कुरु ॥३-१६-३७॥ निश्चिता एव हि मे बुद्धिः वन वासे दृढ व्रता । भरत स्नेह संतप्ता बालिशी क्रियते पुनः ॥३-१६-३८॥ संस्मरामि अस्य वाक्यानि प्रियाणि मधुराणि च । हृद्यानि अमृत कल्पानि मनः प्रह्लादानि च ॥३-१६-३९॥ कदा हि अहम् समेष्यामि भरतेन महात्मना । शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥३-१६-४०॥ इति एवम् विलपन् तत्र प्राप्य गोदावरीम् नदीम् । चक्रे अभिषेकम् काकुत्स्थः सानुजः सह सीतया ॥३-१६-४१॥ तर्पयित्वा अथ सलिलैः तैः पितॄन् दैवतानि च । स्तुवन्ति स्म उदितम् सूर्यम् देवताअः च तथा अनघाः॥३-१६-४२॥ कृताभिषेकः स रराज रामः सीता द्वितीयः सह लक्ष्मणेन । कृत अभिषेको तु अग राज पुत्र्या रुद्रः स नन्दिः भगवान् इव ईशः ॥३-१६-४३॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥