मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २९

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



युद्धमुपसंहरति

एवम्प्रायाकुलारम्भैरसुरैरसुहारिभिः ।

महासाहससंरब्धैरारब्धमरणै रणैः ॥ ४,२९.१ ॥

माययाथ विवादेन सन्धिना विग्रहेण च ।

पलायनेन धैर्येण च्छद्मनोपायनेन च ॥ ४,२९.२ ॥

कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।

कृतः स समरो देवैस्त्रिंशद्वर्षाणि पञ्च च ॥ ४,२९.३ ॥

देवैः त्रिंशत्पञ्च च वर्षाणि पञ्चत्रिंशद्वर्षाणि । असुरैः सह । सः समरः कृतः । केन केन प्रकारेण कृत इत्यपेक्षायां माययेत्यादि । उपायनेन समीपगमनेन । कार्पण्येन दीनतया । स्वान्तर्धानैः मायोद्भावितैः निजगोपनैः । असुरैः कथम्भूतैः । एवम्प्रायः बाहुल्येनैतादृशः । समारम्भः येषाम् । तैः । असुहारिभिः जीवहारिभिः । महासाहसे संरब्धाः संरम्भयुक्ताः । तैः । पुनः कथम्भूतैः । रणैः कृत्वा आरब्धं मरणं यैः । ते । तादृशैः । तिलकम् ॥ ४,२९.१३ ॥

 

 

 

वर्षाणि दिवसान्मासान् दशाष्टौ पञ्च सप्त च ।

वर्षाणि पेतुर्वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥ ४,२९.४ ॥

वृक्षाग्निहेत्यम्ब्वशनिभूभृतां वर्षाणि वृष्टयः । पेतुः । कियन्तं कालम् । दश वर्षाणि । अष्टौ मासान् । पञ्च सप्त च द्वादशेति यावत् । दिवसान् । अर्थातन्यस्मिन् काले सन्ध्यादिरेवाभूतिति ज्ञेयम् ॥ ४,२९.४ ॥

 

 

 

एतावता तु कालेन दृढाभ्यासादहङ्कृतेः ।

दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ॥ ४,२९.५ ॥

अहङ्कृतेः वयं योत्स्याम इत्येवंरूपस्याहङ्कारस्य । ग्रस्तमहङ्कारग्रस्तम् । चेतः येषाम् । ते । तादृशाः ॥ ४,२९.५ ॥

 

 

 

नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।

अभ्यासातिशयात्तद्वत्तेऽप्यहङ्कारितां गताः ॥ ४,२९.६ ॥

नैकट्यातिशयात्सान्निध्योद्रेकात् । बिम्बवत्प्रतिबिम्बयुक्तम् ॥ ४,२९.६ ॥

 

 

 

यद्वद्दूरतरं वस्तु नादर्शे प्रतिबिम्बते ।

पदार्थवासना तद्वदनभ्यासान्न जायते ॥ ४,२९.७ ॥

दूरतरं बहुदूरात् । पदार्थेषु युद्धादिभावेषु । वासना मयेदं कृतमित्येवंरूपः संस्कारः ॥ ४,२९.७ ॥

 

 

 

यदा दामादयो जाता जाताहङ्कारवासनाः ।

तदा मे जीवितं मेऽर्थ इति दैन्यमुपागमन् ॥ ४,२९.८ ॥

यदा दामादयः दामव्यालकटाः । जाता उत्पन्ना । अहङ्कारवासना येषाम् । ते । तादृशाः । जाताः सम्पन्नाः । तदा मे जीवितं मे अर्थ इति एवंरूपम् । दैन्यं दीनताम् । उपागमनुपागताः । अहङ्काराभावे हि भित्तिरहितं ममतारूपं दैन्यं न स्यातेव । तत्सत्तायां तु प्राप्ताधारत्वेन तद्दुर्निवारमेवेति भावः ॥ ४,२९.८ ॥

 

 

 

भयवासनया ग्रस्ता मोहवासनया हताः ।

आशापाशनिबद्धास्ते ततः कृपणतां गताः ॥ ४,२९.९ ॥

ततः दैन्योपागमनानन्तरम् । ते दामादयः । भयस्य देहनाशशङ्काद्युत्पन्नाया भीतेः । या वासना संस्कारः । तया ग्रस्ताः वशीकृताः । तथा मोहस्य अनात्मनि शरीरादौ आत्मत्वभावनारूपस्याज्ञानस्य । या वासना । तया हताः बाधिताः । आशापाशैः स्वात्मत्वाभिमानविषयीकृतशरीराद्यर्थं धनादिविषयैः आशापाशैः । निबद्धाः स्वाधिनीकृताः । कृपणतां दैन्यस्य परां काष्ठाम् । गताः ॥ ४,२९.९ ॥

 

 

 

ननु ततः किं तेषां सम्पन्नमित्य् । अत्राह

मुधैव ह्यनहङ्कारैर्ममत्वमुपकल्पितम् ।

रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ॥ ४,२९.१० ॥

हि निश्चये । अनहङ्कारैः अहङ्काररहितैः । दामव्यालकटैः । ततः अहङ्कारवशेन दैन्यगमनानन्तरम् । ममत्वं ममता । मुधा एव व्यर्थमेव । उपकल्पितं कल्पनया दृढीकृतम् । किमिव । रज्ज्वां भुजङ्गत्वमिव । अत्यन्तं मिथ्याभूतमित्यर्थः ॥ ४,२९.१० ॥

 

 

 

ममत्वमेव कथयति

आपादमस्तकं देहलतेयं भवतु स्थिरा ।

ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥ ४,२९.११ ॥

स्पष्टम् ॥ ४,२९.११ ॥

 

 

 

स्थिरीभवतु मे देहः सुखायास्तु धनं मम ।

इति बद्धधियां तेषां धैर्यमन्तर्धिमाययौ ॥ ४,२९.१२ ॥

स्पष्टम् ॥ ४,२९.१२ ॥

 

 

 

अवासनत्वाद्वपुषामनास्थत्वात्सुरद्विषाम् ।

याभूत्प्रहारपरता मार्जितैवाशु साभवत् ॥ ४,२९.१३ ॥

सुरद्विषां दामव्यालकटानाम् । अवासनत्वात्वासनाराहित्यात् । तथा वपुषामनास्थत्वात्शरीरास्थारहितत्वात् । या प्रहारपरता अभूत्पूर्वमासीत् । सा आशु मार्जिता नष्टा । अभवत् । अहङ्कारप्रभावेन देहनाशादिभयोत्पादातित्यर्थः ॥ ४,२९.१३ ॥

 

 

 

कथं स्थिरा जगत्यस्मिन् भवेम इति चिन्तया ।

वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥ ४,२९.१४ ॥

वेधिताः व्याप्ताः ॥ ४,२९.१४ ॥

 

 

 

तेषां त्वर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः ।

बभूव भवभावस्था भीषणा भवभागिनी ॥ ४,२९.१५ ॥

स्वा अहङ्कृतिर्देहविषयः अहङ्कारः विद्यते येषाम् । ते । तादृशाः । तेषां रतिः आसक्तिः । राग इति यावत् । भवभावस्था संसारिकपदार्थविषया । भवभागिनी संसारप्रदा ॥ ४,२९.१५ ॥

 

 

 

अथ तस्मिन् रणे भीत्या सापेक्षत्वमुपाययुः ।

मत्तेभगणसंरब्धा वने हरिणका इव ॥ ४,२९.१६ ॥

सापेक्षत्वं मा मरिष्याम इत्येवंरूपापेक्षासहितत्वम् । भीत्या मरणभयेन । हरिणकाः कथम्भूताः । मत्तेभानां यः गणः । तेन संरब्धाः क्षोभयुक्ताः कृताः ॥ ४,२९.१६ ॥

 

 

 

सापेक्षत्वमेव स्पष्टयति

मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।

मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥ ४,२९.१७ ॥

भ्रेमुः भ्रमन्ति स्म ॥ ४,२९.१७ ॥

 

 

 

शरीरैकार्थिनां तेषां भीतानां मरणादिति ।

अल्पसत्त्वतया मूर्ध्नि कृतमापत्प्रदं पदम् ॥ ४,२९.१८ ॥

शरीरमेकं केवलम् । अर्थयन्ते इति तादृशानाम् । तथा मरणाद्भीतानाम् । तेषां मूर्ध्नि । इति पूर्वोक्तप्रकारेण । अल्पसत्त्वतया कर्त्र्या । पदं कृतम् । अल्पसत्त्वास्ते जाता इति भावः । पदं कथम्भूतम् । आपत्प्रदं विपत्प्रदमित्यर्थः ॥ ४,२९.१८ ॥

 

 

 

अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।

न शेकुरिन्धनक्षीणा हविर्दग्धुमिवाग्नयः ॥ ४,२९.१९ ॥

प्रम्लानसत्त्वाः नष्टधैर्याः । न शेकुः न समर्थाः जाताः । क्षीणमिन्धनं येषाम् । ते इन्धनक्षीणाः ॥ ४,२९.१९ ॥

 

 

 

विबुधानां प्रहरतां सुदम्यतामुपागताः ।

क्षतविक्षतसर्वाङ्गास्तस्थुः सामान्यवद्भटाः ॥ ४,२९.२० ॥

विबुधानां देवानाम् । सुदम्यतां सुनिग्राह्यताम् ॥ ४,२९.२० ॥

 

 

 

बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।

दैत्या देवेषु वल्गत्सु दुद्रुवुः समराजिरात् ॥ ४,२९.२१ ॥

स्पष्टम् ॥ ४,२९.२१ ॥

 

 

 

तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु ।

दामव्यालकटाख्येषु विख्यातेष्वसुरालये ॥ ४,२९.२२ ॥

तद्दैत्यसैन्यमपतत्खाद्विद्रुतमितस्ततः ।

कल्पान्तपवनाधूतं ताराजालमिवाभितः ॥ ४,२९.२३ ॥

स्पष्टम् ॥ ४,२९.२२२३ ॥

 

 

 

कुत्रापतदित्यपेक्षायामाह

अमराचलकुञ्जेषु शिखराणां शिलासु च ।

तटेषु वारिराशीनां पयोदपटलेषु च ॥ ४,२९.२४ ॥

स्पष्टम् ॥ ४,२९.२४ ॥

 

 

 

सागरावर्तगर्तेषु श्वभ्रेष्वथ सरित्सु च ।

जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥ ४,२९.२५ ॥

स्पष्टम् ॥ ४,२९.२५ ॥

 

 

 

तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च ।

अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥ ४,२९.२६ ॥

तेषामसुराणाम् । रणेन उत्सन्नः विशीर्णः । कोशः मध्यं येषाम् । तेषु ॥ ४,२९.२६ ॥

 

 

 

लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।

अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च ॥ ४,२९.२७ ॥

स्पष्टम् ॥ ४,२९.२७ ॥

 

 

 

नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।

द्वीपान्तरेषु दूरेषु जम्बुषण्डलतासु च ॥ ४,२९.२८ ॥

दूरेषु दूरवर्तिषु ॥ ४,२९.२८ ॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २९