मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १२

From HinduismPedia
Jump to navigation Jump to search
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



सुरासुरनराकारा इमा याः संविदो मुने ।

ब्रह्मार्णवादभिन्नास्ते सत्यमेतन्मृषेतरत् ॥ ४,१२.१ ॥

एतत् । सुरासुरनराकारा याः संविदः । ब्रह्मार्णवादभिन्नत्वम् । इतरत्भिन्नत्वम् । सुरासुरनराणां प्राधान्यात्ग्रहणम् ॥ ४,१२.१ ॥

 

 

 

सुरासुरनराकाराः संविदः विशिनष्टि

मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः ।

न ब्रह्म वयमित्यन्तर्निश्चयेन ह्यधोगताः ॥ ४,१२.२ ॥

कलङ्कितत्वे उत्तरार्धेन हेतुं कथयति न ब्रह्मेति । हिशब्दः यस्मादर्थे ॥ ४,१२.२ ॥

 

 

 

ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।

भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥ ४,१२.३ ॥

भीमासु दुःखदायित्वेनात्यन्तभयानकासु ॥ ४,१२.३ ॥

 

 

 

या एताः संविदो ब्राह्म्यो मुने नैककलङ्किताः ।

एतत्तत्कर्मणां बीजमथ कर्मैव विद्धि वा ॥ ४,१२.४ ॥

एताः सुरासुरनराकारत्वेन पूर्वमुक्ताः । संविदः परामर्शाः । ब्राह्म्यः ब्रह्मसम्बन्धिन्यः । नैककलङ्किताः न एकेन प्रकारेण कलङ्किताः । बहुप्रकारेण कलङ्किता इत्यर्थः । ततेतत्ता एताः ब्राह्मीः संविदः । कर्मणां बीजं कारणम् । विद्धि । अथ वा कर्मैव विद्धि । कर्मत्वेनेष्टस्य बाह्यकर्मणः एतदनु प्रणीतत्वात् । न हि संवित्परामर्शमन्तरेण बाह्यकर्मणः उत्थानं दृष्टं युक्तं वा ॥ ४,१२.४ ॥

 

 

 

एतासामेव समस्तजगन्निमित्तत्वं कथयति

सङ्कल्परूपयैवान्तर्मुने कलनयैतया ।

कर्मजालकरञ्जानां बीजमुष्ट्या करालया ॥ ४,१२.५ ॥

इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः ।

तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥ ४,१२.६ ॥

आब्रह्मस्तम्भपर्यन्तं स्पन्दनैः पवनो यथा ।

उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥ ४,१२.७ ॥

हे मुने । सङ्कल्परूपया सङ्कल्पस्वरूपया । कर्मजालकरञ्जानां बीजमुष्ट्या कर्मजालकारणभूतयेति यावत् । अत एव विकरालया भयानकया । एतया कलनया संविद्रूपया कलनया । विस्तीर्णे जगति आब्रह्मस्तम्भपर्यन्तं शरीरोपलपङ्क्तयः शरीरपाषाणपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वन्तीत्यर्थः । मृतशरीरेषु पूर्वोक्तक्रियाणामदर्शनात् । को यथा । पवनो यथा । यथा पवनः स्वान्तःस्थैः स्पन्दनैः नानाविधाः क्रियाः करोति । तथेत्यर्थः ॥ ४,१२.७ ॥

 

 

 

ता एताः काश्चिदत्यच्छा यथा हरिहरादयः ।

काश्चिदल्पविमोहस्था यथोरगनरामरा ॥ ४,१२.८ ॥

स्पष्टम् ॥ ४,१२.८ ॥

 

 

 

काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः ।

काश्चिदज्ञानसम्मूढाः क्रिमिकीटत्वमागताः ॥ ४,१२.९ ॥

स्पष्टम् ॥ ४,१२.९ ॥

 

 

 

काश्चित्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः ।

अप्राप्तभूमिका एता यथोरगनरादयः ॥ ४,१२.१० ॥

अप्राप्तभूमिकाः अप्राप्तपाराः ॥ ४,१२.१० ॥

 

 

 

तटमात्रं समालोक्य काश्चित्खेदमुपागताः ।

जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥ ४,१२.११ ॥

तटमात्रं समालोक्य न त्वासाद्य । तदासादने हि पुनः पुनः कृतान्तनिखननं न युक्तं स्यात् । तटश्चात्र चिन्मात्रविश्रान्तिरूपो ज्ञेयः ॥ ४,१२.११ ॥

 

 

 

काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः ।

गतास्तत्तामशोकाय हरिब्रह्महरादिकाः ॥ ४,१२.१२ ॥

तत्तां ब्रह्मताम् । अशोकाय शोकाभावाय ॥ ४,१२.१२ ॥

 

 

 

अल्पमोहान्विताः काश्चित्तमेव ब्रह्मवारिधिम् ।

अदृष्टरागरोगौघमवलम्ब्य व्यवस्थिताः ॥ ४,१२.१३ ॥

अवलम्ब्य स्वात्मत्वेनाश्रित्य । काश्चित्जीवन्मुक्तरूपा इत्यर्थः ॥ ४,१२.१३ ॥

 

 

 

काश्चिद्भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः ।

वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ॥ ४,१२.१४ ॥

प्रकाशतामस्यः प्रकृष्टतमसो गूणयुक्तः । अत एव वन्ध्या सम्यग्ज्ञानाख्यफलरहिताः ॥ ४,१२.१४ ॥

 

 

 

काश्चिदूर्ध्वादधो यान्ति तथाधस्तान्महत्पदम् ।

ऊर्ध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः ॥ ४,१२.१५ ॥

अधः पशुयोनिं नरकं वा । महत्पदं मानुष्यं स्वर्गं वा ॥ ४,१२.१५ ॥

 

 

 

सर्गान्तश्लोकेन सिद्धान्तं कथयति

बहुसुखदुःखकसङ्कटा क्रियेयम्

परमपदास्मरणात्समागतेह ।

परमपदावगमात्प्रयाति नाशं

विहगपतिस्मरणाद्विषव्यथेव ॥ ४,१२.१६ ॥

विहगपतेः गारुडिकमन्त्रदेवतारूपस्य गरुडस्येति शिवम् ॥ ४,१२.१६ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वादशः सर्गः ॥१२॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १२