महाभारतम्-07-द्रोणपर्व-005

From HinduismPedia
Revision as of 21:46, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

दुर्योधनपृष्टेन कर्णेन तम्प्रति द्रोणस्य सैनापत्यकरणविधानम्।। 5 ।।

सञ्जय उवाच। 5-5-1x
रथस्थं पुरुषव्याघ्रं दृष्टा कर्णमवस्थितम्।
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्।।
5-5-1a
5-5-1b
सनाथमिव मन्येऽहं भवता पालितं बलम्।
अत्र किं नु समर्थं यद्धितं तत्सम्प्रधार्यताम्।।
5-5-2a
5-5-2b
कर्ण उवाच। 5-5-3x
ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः।।
5-5-3a
5-5-3b
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर।
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम।।
5-5-4a
5-5-4b
दुर्योधन उवाच। 5-5-5x
भीष्मः सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च।
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा।।
5-5-5a
5-5-5b
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना।।
5-5-6a
5-5-6b
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्।
कं तु सेनाप्रणेतारं मन्यसे तदनन्तरम्।।
5-5-7a
5-5-7b
न विना नायकं सेना मुहूर्तमपि तिष्ठति।
`आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम्।'
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले।।
5-5-8a
5-5-8b
5-5-8c
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्।।
5-5-9a
5-5-9b
अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति।
अनायका तथा सेना सर्वान्दोषान्समर्च्छति।।
5-5-10a
5-5-10b
स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु।
पश्य सेनापतिं युक्तमनु शान्तनवादिह।।
5-5-11a
5-5-11b
यं हि सेनाप्रमेतारं भवान्वक्ष्यति संयुगे।
तं वयं सहिताः सर्वे करिष्यामो न संशयः।
5-5-12a
5-5-12b
कर्ण उवाच। 5-5-13x
सर्व एव महात्मान इमे पुरुषसत्तमाः।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा।।
5-5-13a
5-5-13b
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः।।
5-5-14a
5-5-14b
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः।
एक एव तु कर्तव्यो यस्मिन्वैशेषिका गुणाः।।
5-5-15a
5-5-15b
अन्योन्यस्पर्धिनां ह्येषां यद्येकं त्वं करिष्यसि।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव।।
5-5-16a
5-5-16b
अयं च सर्वयोधानामाचार्यः स्थिवरो गुरुः।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः।।
5-5-17a
5-5-17b
को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे।
सेनापतिःस्यादन्योस्माच्छुक्राङ्गिरसदर्शनात्।।
5-5-18a
5-5-18b
न च सोऽप्यस्ति ते योधः सर्वराजसु भारत।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे।।
5-5-19a
5-5-19b
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि।
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव।।
5-5-20a
5-5-20b
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु।
जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः।।
5-5-21a
5-5-21b
।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि पञ्चमोऽध्यायः।। 5 ।।

5-5-8 नेता कर्णधारः।। 5-5-10 अदेशिकोऽग्रेसररहितः। 5-5-14 संहननं शरीरम्।। 5-5-18 शुक्राङ्गिरसदर्शनाच्छुक्रबृहस्पतितुल्यात्। 5-5-5 पञ्चमोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-005