महाभारतम्-07-द्रोणपर्व-001

From HinduismPedia
Revision as of 21:46, 18 October 2020 by Dashsant (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

धृतराष्ट्रेण सञ्जयंप्रति भीप्मपातानन्तरीयकदुर्योधनादिवृत्तान्तप्रश्नः।। 1 ।। सञ्जयेन योधानां शरणत्वेन कर्णाह्वाने कथिते धृतराष्ट्रस्य कर्णवृत्तान्तप्रश्नः।। 2 ।।

Template:Footerवर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-001

श्रीवेदव्यासाय नमः। 5-1-1x
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
5-1-1a
5-1-1b
जनमेजय उवाच। 5-1-1x
तमप्रतिमसत्वौजोबलवीर्यपराक्रमम्।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना।।
5-1-1a
5-1-1d
धृतराष्ट्रस्ततो राजा शोकव्याकूललोचनः।
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्।।
5-1-2a
5-1-2b
तस्य पुत्रो हि भगवान्भीष्मद्रोणमुखै रथैः।
पराजित्य महेष्वासान्पाण्डवान् राज्यमिच्छति।।
5-1-3a
5-1-3b
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम्।
यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन।।
5-1-4a
5-1-4b
वैशंपायन उवाच। 5-1-5x
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः।।
5-1-5a
5-1-5b
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा।।
5-1-6a
5-1-6b
`व्यासप्रसादाद्विज्ञाय सर्वं वृत्तान्तमुत्तमम्।
सैनिकानां च सर्वेषां सेनयोरुभयोस्तदा'।।
5-1-7a
5-1-7b
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम्।
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत।।
5-1-8a
5-1-8b
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्।
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा।।
5-1-9a
5-1-9b
धृतराष्ट्र उवाच। 5-1-10x
संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम्।
किमकार्षुःपरं तात कुरवः कालचोदिताः।।
5-1-10a
5-1-10b
तस्मिन्विनिहते शूरे दुराधर्षे महात्मनि।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे।।
5-1-11a
5-1-11b
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय।
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम्।।
5-1-12a
5-1-12b
को हि दौर्योधने सैन्ये पुमानासीन्महारथः।
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये।।
5-1-13a
5-1-13b
देवव्रते तु निहते कुरूणामृषभे तदा।
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय।।
5-1-14a
5-1-14b
सञ्जय उवाच। 5-1-15x
शृणु राजन्नेकमना वचनं ब्रुवतो मम।
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे।।
5-1-15a
5-1-15b
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक्।।
5-1-16a
5-1-16b
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते।
स्वधर्मं निन्दमानास्ते प्रणिपत्य महात्मने।।
5-1-17a
5-1-17b
शयनं कल्पयामासुर्भीष्मायामितकर्मणे।
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः।।
5-1-18a
5-1-18b
विधाय रक्षां भीष्माय समाभाष्य परस्परम्।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्।।
5-1-19a
5-1-19b
क्रोधसंरक्तनयनाः समवेत्य परस्परम्।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः।।
5-1-20a
5-1-20b
ततस्तूर्यनिनादैश्च भेरीणां निनदेन च।
तावकानामनीकानि परेषां च विनिर्ययुः।।
5-1-21a
5-1-21b
व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते।
अमर्षवशमापन्नाः कालोपहतचेतसः।।
5-1-22a
5-1-22b
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः।
निर्ययुर्भरतश्रेष्टाः शस्त्राण्यादाय सत्वराः।।
5-1-23a
5-1-23b
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च।
कौरवा मृत्युनाऽऽहूताः सहिताः सर्वराजभिः।।
5-1-24a
5-1-24b
अजावय इवागोपा वने श्वापदसंकुले।
`कर्णकर्णेति चाक्रन्दञ्छेषा भारत पार्थिवाः'।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते।।
5-1-25a
5-1-25b
5-1-25c
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना।।
5-1-26a
5-1-26b
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा।
आसुरीव यथा सेना निगृहीते नृपे बलौ।।
5-1-27a
5-1-27b
विधवेव वारारोहा शुष्कतोयेव निम्नगा।
वृकैरिव वने रुद्धा पृषती हतयूथपा।।
5-1-28a
5-1-28b
शरभाऽऽहतसिंहेव महती गिरिकन्दरा।
सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते।।
5-1-29a
5-1-29b
विष्वग्वाताहतिक्षुब्धा नौरिवासीन्महार्णवे।
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता।।
5-1-30a
5-1-30b
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा।
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा।।
5-1-31a
5-1-31b
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः।
पाताल इव मज्जन्तो हीना देवव्रतेन ते।
5-1-32a
5-1-32b
कर्णस्य कुरवोऽस्मार्षुः स हि देवव्रतोपमः।
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्।।
5-1-33a
5-1-33b
बन्धुमापद्गतस्येव तमेवोपागमन्मनः।
चुक्रुशुः कर्णकर्णेति तत्र भारत पार्थिवाः।।
5-1-34a
5-1-34b
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्।
स हि नाबुध्यत तदा दशाहानि महायशाः।।
5-1-35a
5-1-35b
सामात्यबन्धुः कर्णो वै तमानयत माचिरम्।
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः।।
5-1-36a
5-1-63b
रथेषु गण्यमानेषु बलविक्रमशालिषु।
सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः।।
5-1-37a
5-1-37b
रथातिरथसङ्ख्यायां योऽग्रणीः शूरसम्भतः।
सासुरानपि देवेशान्रणे यो योद्धुमुत्सहेत्।।
5-1-38a
5-1-38b
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान्।
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन।
5-1-39a
5-1-39b
त्वया तु पाण्डवेयेषु निहतेषु महामृधे।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव।।
5-1-40a
5-1-40b
हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि।
हन्तास्म्येकरथेनैव कृत्स्नान् यान्मन्यसे रथान्।।
5-1-41a
5-1-41b
एवमुक्त्वा महाबाहुर्दशाहान्येक एव स।
नायुध्यत ततः कर्णः पुत्रस्य तव संयते।।
5-1-42a
5-1-42b
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत।
जघान समरे योधानसङ्ख्येयपराक्रमः।।
5-1-43a
5-1-43b
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि।
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्।।
5-1-44a
5-1-44b
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः।
हा कर्ण इति चाक्रन्दन्कालोऽयमिति अब्रुवन्।।
5-1-45a
5-1-45b
एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम्
चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः।।
5-1-46a
5-1-46b
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव।।
5-1-47a
5-1-47b
स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात्।।
त्रिदशानिव गोविन्दः सततं सुमहाभयात्।।
5-1-48a
5-1-48b
वैशंपायन उवाच। 5-1-49x
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्।।
5-1-49a
5-1-49b
धृतराष्ट्र उवाच। 5-1-50x
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा।
उप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः।।
5-1-50a
5-1-50b
अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः।
सम्भान्तानां तदार्तानां त्रस्तानां त्राणमिच्छतां।।
5-1-51a
5-1-51b
अपि तत्पूरयांचक्रे धनुर्धरवरो युधि।
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्।।
5-1-52a
5-1-52b
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम्।
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते।।
5-1-53a
5-1-53b
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः।
परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च।
कृतवान्मम पुत्राणां जयाशां सफलामपि।।
5-1-54a
5-1-54b
5-1-54c