Difference between revisions of "ऋग्वेदः सूक्तं ९.३६"
Jump to navigation
Jump to search
Line 121: | Line 121: | ||
===Page is sourced from=== | ===Page is sourced from=== | ||
+ | |||
+ | [https://www.sannyas.wiki/index.php?title=%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83%20%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A5%AF.%E0%A5%A9%E0%A5%AC sa.wikisource.org ऋग्वेदः सूक्तं ९.३६] |
Latest revision as of 18:17, 18 October 2020
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
कार्ष्मन्वाजी न्यक्रमीत् ॥१॥
स वह्निः सोम जागृविः पवस्व देववीरति ।
अभि कोशं मधुश्चुतम् ॥२॥
स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
क्रत्वे दक्षाय नो हिनु ॥३॥
शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः ।
पवते वारे अव्यये ॥४॥
स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
पवतामान्तरिक्ष्या ॥५॥
आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि ।
वीरयुः शवसस्पते ॥६॥
Template:सायणभाष्यम्
Template:ऋग्वेदः मण्डल ९