Difference between revisions of "ऋग्वेदः सूक्तं ७.१२"
Jump to navigation
Jump to search
Line 73: | Line 73: | ||
===Page is sourced from=== | ===Page is sourced from=== | ||
+ | |||
+ | [https://www.sannyas.wiki/index.php?title=%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83%20%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A5%AD.%E0%A5%A7%E0%A5%A8 sa.wikisource.org ऋग्वेदः सूक्तं ७.१२] |
Latest revision as of 18:11, 18 October 2020
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१॥
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥२॥
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥३॥
Template:सायणभाष्यम्
Template:ऋग्वेदः मण्डल ७